Book Title: Narpati Jay Charya Swaroday
Author(s): Narpati Kavi, Harivansh Kavi
Publisher: Kshemraj Krishnadas
View full book text
________________
जयलक्ष्मीटीकासमेता ।
( १७७ )
अथ वर्गाधिपमाह । अगरुड इति । दुर्गस्य यो वर्गः तद्वर्गनाथस्य यो भक्ष्यः तद्वर्णाक्षरनामनराः शूरा अपि दुर्गग्रहणाय सेनापतयो न कार्याः । गढाधिपा अपि न ते कार्याः । यथा कोटस्य नाम अमरगिरिदुर्गममगिरिदुर्गस्य वर्गों अवर्गः अवर्गस्याधिपो गरुडः गरुडस्य भक्ष्यं सर्पः तस्य वर्गस्तवर्गः तवर्गाक्षरनामानो भटाः अमरगिरिदुर्गग्रहणाय सेनापतयो न कार्यास्तदा अग्रेसरा अपि न कार्याः ते दुर्गे विलयं यांति । तथा अमरगिरौ तबर्गाक्षरनामानस्ते अजसिंहनरसिंहदानवार्याद्यप्रभृतयो गढरक्षका न कार्याः यतो दुर्गमेव तान् भक्षयिष्यति । एवं पुनः देवगिरौ दुर्गगढाधिपाः अवर्गाक्षरनामानः। अमरसिंह ईश्वरसिंह उद्दियानसिंहप्रभृतयो गढाधिपा न कार्याः स्वस्ववर्गाक्षरनामानः स्वस्वदुर्गे हिता एव । एवं सर्वे वर्गा दुर्गे ज्ञेयाः ॥ १३ ॥ १४ ॥ १५ ॥ अथ दुर्गखंडिमाह । स्ववर्गादिति । दुर्गवर्गस्य या दिकू अवर्गः पूर्वदिशि इत्यादिक्रमेण स्ववर्गदिकूतः पंचमायां दिशि दुर्गखंडिर्भगश्च । एतावता किं यथा देवगिरिदुर्गस्य तवर्गः तत्र दुर्गे तवर्ग तत्र दवर्गस्तवर्गः पश्चिमायां स्थितः पश्चिमतः पंचमी दि प्राची देवगिरौ दुर्गे दुर्गग्रहणाय प्राच्यां यत्नं कुर्यात् कोटग्रहणाय प्रापणिकोयम् ॥ १६ ॥ अधुना विस्तारमाह । कोटचक्रमिति । चतुरस्रं त्रिनाडिकमिति लिखनपरंपरायातं बोद्धव्यम् । आदौ कृत्तिका दिलिखनं पूर्वागमोक्तम् । यतो भूबलमेव दुर्गकोटाधिप ईश्वरः तेन अइउएकृत्तिका ईश्वरनामनक्षत्रादेव न्यास आदियामले । अधुना धरावलये स्वल्पवीर्या राजानः प्रति ग्रामादिषु दुर्गरचना कृता अन्यथा ये किंचिद्बाधिकास्ते स्वल्पबलिन उन्मूलयंत्येव स्वल्पबलोपि स्ववर्गेणाधिकवलिभिः सह वैरमारभते । अतः प्रति दुर्गं भिन्ना रचना । तत्र दुर्गनक्षत्रन्यासे अयमेव विधिः । बाह्यरेखायामीशानकोणे कृत्तिका लेख्या । ततो मध्यरेखायामीशानकोणे रोहिणी लेख्या । ततोभ्यंतररेखायामीशानकोणे मृगशिरः एवं कृते बहिः कोटे च मध्ये चेति लिखनार्थः । अथ मध्यमे कोटे बहिर्बहिरिति । आर्द्रा प्राचीमध्ये लेख्या । पुनर्वसुस्तदुपरि बाह्यरेखायां दुर्गे लेख्या । पुष्यश्च बहिर्बाह्यरेखायां लेख्यः । आश्लेषा च प्राची बहिर्बाले लेख्या । एवं कृते कृत्तिकादिसप्तनक्षत्राणि बहिः कोटे च मध्ये च बहिः कोटे बहिर्बहिरिति लिखने क्रमो दर्शितः । एवमाग्नेयकोणात् बहिः कोटे च मध्ये च भानि लिखेत । तथा नैर्ऋत्यकोणतो बहिः कोणे मध्ये चेति प्रवेशलिखनं मध्ये कोटे बहिर्बहिरिति निर्गमलिखनम् । एवं वायव्यकोणे ॥ १७ ॥ १८ ॥ बहिर्द्वादशभान्यत्र प्राकारे तारकाष्टकम् ॥ दुर्गमध्ये तथा चाष्टौ मध्ये स्तंभचतुष्टयम् ॥ १९ ॥ कृत्तिका पुष्यसार्पे च मघा स्वाती विशाखिके ॥ अनुराधाभिजित्कर्णो धनिष्ठाश्वियमाह्वयम् ॥ २० ॥ ब्राह्मं पुनर्वसुर्भाग्यं चित्रा ज्येष्ठोत्तरा तथा ॥ शतभं रेवती चैव
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294