________________
श्रीमलयगिरीया
वबोधाभावात् उत्तरोत्तरसूत्रार्थानवगाहने सूरेः सकलावपि शास्त्रान्तरगतौ सूत्राौँ भ्रंशमाविशतः, अन्येषामपि च ।
योग्ये-कुपिटुश्रोतॄणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसङ्गः,उक्तं च भाष्यकारेण-"आयरिए सुत्तमि य परिवाओ सुत्तअत्थपलि-11
ष्णभूमिहनन्दीवृत्तिः मन्थो । अन्नेसिपि य हाणी पुट्ठावि न दुद्धया वंझा ॥१॥"१॥ मुद्गशैलप्रतिपक्षभूतो योग्यशिष्यविषयो दृष्टान्तः कृष्ण- शान्तः न
भूमिप्रदेशः, तत्र हि प्रभूतमपि जलं निपतितं तत्रैवान्तः परिणमति, न पुनः किञ्चिदपि ततो बहिरपगच्छति,एवं यो वादिघटहविनेयः सकलसूत्रार्थग्रहणधारणासमर्थः स कृष्णभूमिप्रदेशतुल्यः, स च योग्यः, ततस्तस्मै दातव्यमिदमध्ययनमिति, आह 8ष्टान्तश्च. ३ च भाष्यकृत्-“बुढेऽवि दोणमेहे न कण्हभोमाउ लोट्टए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारंमि ॥१॥"२॥ सम्प्रति कुटदृष्टान्तभावना क्रियते-कुटा घटाः, ते द्विधा-नवीना जीर्णाश्च, तत्र नवीना नाम ये सम्प्रत्येवाऽऽपाकतः समानीता, जीर्णा द्विधा-भाविता अभाविताश्च, भाविता द्विधा-प्रशस्तद्रव्यभाविता अप्रशस्तद्रव्यभाविताश्च, तत्र ये कर्पूरागुरुचन्दनादिभिः प्रशस्तैर्द्रव्यभाविताः ते प्रशस्तद्रव्यभाविताः, ये पुनः पलाण्डलशुनसुरातैलादिभिर्भाविताः। ॥५६॥ तेऽप्रशस्तद्रव्यभाविताः, प्रशस्तद्रव्यभाविता अपि द्विधा-वाम्या अवाम्याश्च, अभाविता नाम ये केनापि द्रव्येण न RI
शिष्ये उवासिताः, एवं शिष्या अपि प्रथमतो द्विधा-नवीना जीर्णाश्च, तत्र प्रथमतो ये बालभाव एवाद्यापि वर्तन्ते अज्ञा-5
पनय:.
१ आचार्ये सूत्रे च परिवादः सूत्रार्थपलिमन्थः । अन्येषामपि च हानिः स्पृष्टाऽपि न दुग्धदा वन्ध्या ॥१॥२ वृष्टेऽपि दोषमे न कृष्णभूमात् उठत्युदकम् । ४ ग्रहणधारणसमर्थे इति देयमच्छित्तिकरे ॥१॥
२६
Jain Education International
For Personal & Private Use Only
Mind.jainelibrary.org