Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 471
________________ अनुत्तरोपपातिकाप्रश्नव्या करणा. सू. ५४-५५ से किंतं पण्हावागरणाई?, पण्हावागरणेसुणं अटुत्तरं पसिणसयं अद्दुत्तरं अपसिणसयं अट्ठत्तरंपसिणापसिणसयं, तंजहा-अंगुटपसिणाई बाहुपसिणाई अदागपसिणाइंअन्नेवि विचित्ता विजाइसया नागसुवण्णेहिं सद्धिं दिव्या संवाया आघविजंति, पण्हावागरणाणं परित्ता वायणा संखेजा अणुओगदारा संखेजा वेढा संखेजा सिलोगासंखेजाओ निजुत्तीओ संखेजाओ संगहणीओ संखेजाओ पडिवत्तीओ,सेणं अंगट्टयाए दसमे अंगे एगे सुअक्खंधेपणयालीसं अज्झयणा पणयाली सं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेजा अक्खरा का अणंता गमा अणंतापज्जवा परित्ता तसा अणंता थावरा सासयगडनिबद्धनिकाइआ जिणपन्नत्ता | भावा आपविजंति पन्नविजंति परूविजंति दंसिर्जति निदंसिजति उवदंसिजंति, से एवं आया से एवं नायाएवं विन्नाया एवं चरणकरणपरूवणा आघविजइ, सेतं पण्हावागरणाई १०॥ (सू.५५) 'से किं तमित्यादि, अथ कानि प्रश्नव्याकरणानि ?, प्रश्नः-प्रतीतः तद्विषयं निर्वचनं-व्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अष्टोत्तरं प्रश्नशतं-या विद्या मत्रा वा विधिना जप्यमानाः पृष्टा एव सन्तः शुभाशुभं कथयन्ति ते प्रश्नाः तेषामष्टोत्तरं शतं, या पुनर्विद्या मत्रा वा विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति १० = = = = For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514