SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ अनुत्तरोपपातिकाप्रश्नव्या करणा. सू. ५४-५५ से किंतं पण्हावागरणाई?, पण्हावागरणेसुणं अटुत्तरं पसिणसयं अद्दुत्तरं अपसिणसयं अट्ठत्तरंपसिणापसिणसयं, तंजहा-अंगुटपसिणाई बाहुपसिणाई अदागपसिणाइंअन्नेवि विचित्ता विजाइसया नागसुवण्णेहिं सद्धिं दिव्या संवाया आघविजंति, पण्हावागरणाणं परित्ता वायणा संखेजा अणुओगदारा संखेजा वेढा संखेजा सिलोगासंखेजाओ निजुत्तीओ संखेजाओ संगहणीओ संखेजाओ पडिवत्तीओ,सेणं अंगट्टयाए दसमे अंगे एगे सुअक्खंधेपणयालीसं अज्झयणा पणयाली सं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं संखेजा अक्खरा का अणंता गमा अणंतापज्जवा परित्ता तसा अणंता थावरा सासयगडनिबद्धनिकाइआ जिणपन्नत्ता | भावा आपविजंति पन्नविजंति परूविजंति दंसिर्जति निदंसिजति उवदंसिजंति, से एवं आया से एवं नायाएवं विन्नाया एवं चरणकरणपरूवणा आघविजइ, सेतं पण्हावागरणाई १०॥ (सू.५५) 'से किं तमित्यादि, अथ कानि प्रश्नव्याकरणानि ?, प्रश्नः-प्रतीतः तद्विषयं निर्वचनं-व्याकरणं, तानि च बहूनि ततो बहुवचनं, तेषु प्रश्नव्याकरणेषु अष्टोत्तरं प्रश्नशतं-या विद्या मत्रा वा विधिना जप्यमानाः पृष्टा एव सन्तः शुभाशुभं कथयन्ति ते प्रश्नाः तेषामष्टोत्तरं शतं, या पुनर्विद्या मत्रा वा विधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति १० = = = = For Personal & Private Use Only www.janelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy