________________
श्रीमलयगिरीया नन्दीवृत्तिः
४ दृष्टिवादेपरिकर्माद्यधिकारः
॥२३६॥
जहा-पाढोआमासपयाइं १ केउमूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० चुआचुआवत्तं ११, सेत्तं चुआचुअसेणिआपरिकम्मे ७, छ चउक्कनइआई सत्त तेरासियाई, सेत्तं परिकम्मे । से किं तं सुत्ताइं ?, सुत्ताई बावीसं पन्नत्ताई, तंजहा-उज्जुसुयं १ परिणयापरिणयं २ वहुभंगिअं३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिण्णं ९ आहवायं १० सोवत्थिअवत्तं ११ नंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ विआवत्तं १५ एवंभूअं १६ दुयावत्तं १७ वत्तमाणप्पयं १८ समभिरूढं १९ सबओभदं २० पस्सासं २१ दुप्पडिग्गहं २२, इच्चेइआइं बावीसं सुत्ताइं छिन्नच्छेअनइआणि ससमयसुत्तपरिवाडीए, इच्चेइआइं बावीसं सुत्ताइं अच्छिन्नच्छेअनइयाणि आजीविअसुत्तपरिवाडीए इच्चेइआई बावीसं सुत्ताइं तिगणइयाणि तेरालिअसुत्तपरिवाडीए, इच्चेइआई वावीसं सुत्ताई चउक्कनइआणि ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीई सुत्ताई भवंतीति मक्खायं, से तं सुत्ताई २ । से किं तं पुवगए ?, २ च उद्दसविहे पण्णत्ते, तंजहा
॥२३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org