Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 485
________________ चतुदेश पूर्वा Pउप्पायपुवं, तत्थ सबदवाणं पजवाण य उप्पायमंगीकाउं पण्णवणा कया" इति, तस्य पदपरिमाणमेका पदकोटी। द्वितीयमग्रायणीयं,अग्रं-परिमाणं तस्यायनं गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीय, सर्वद्रव्यादिपरिमाणपरिच्छे-1 धिकार दकारीति भावार्थः, तथाहि-सर्व[जीव]द्रव्याणां सर्वपर्यायाणां सर्वजीवविशेषाणां च (तत्र)परिमाणमुपवयेते, यत 2 उक्तं चूर्णिकृता-"बिइयं अग्गाणीयं, तत्थ सबदवाण पजवाण सबजीवाण य अग्गं-परिमाणं वन्निजइ"त्ति, अग्राय-18 णीयं तस्य पदपरिमाणं षण्णवतिः पदशतसहस्राणि । तृतीयं पूर्व 'वीरियन्ति पदैकदेशे पदसमुदायोपचाराद्वीर्यप्रवाई, तत्र सकर्मेतराणां जीवानामजीवानां च वीर्य प्रवदतीति वीर्यप्रवादं, 'कर्मणोऽणि ति अण्प्रत्ययः, तस्य पदपरिमाणं है है। सप्ततिः पदशतसहस्राणि । चतुर्थमस्तिनास्तिप्रवाई, तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिकायादि यच नास्ति खरशृङ्गादि | तत्प्रवदतीत्यस्तिनास्तिप्रवादं, अथवा सर्व वस्तु खरूपेणास्ति पररूपेण नास्तीति प्रवदतीति अस्तिनास्तिप्रवादं, तस्य || पदपरिमाणं षष्टिः पदशतसहस्राणि । पञ्चमं ज्ञानप्रवादं.ज्ञानं-मतिज्ञानादिभेदभिन्नं पञ्चप्रकारं तत्सप्रपञ्चं वदतीति ज्ञानप्रवाद, तस्य पदपरिमाणमेका पदकोटी पदेनैकेन न्यना । षष्ठं सत्यप्रवादं, सत्यं-संयमो वचनं वा तत्सत्यं संयम वचनं वा प्रकर्षेण सप्रपञ्चं वदतीति सत्यप्रवाद, तस्य पदपरिमाणमेका पदकोटी षड्भिः पदैरभ्यधिका । सप्तमं पूर्व-12 मात्मप्रवादं, आत्मानं-जीवमनेकधा नयमतभेदेन यत्प्रवदति तदात्मप्रवादं, तस्य पदपरिमाणं षड्विंशतिः पदकोटयः।। अष्टमं कर्मप्रवादं, कर्म-ज्ञानावरणीयादिकमष्टप्रकारं तत्प्रकर्षण-प्रकृतिस्थित्यनुभागप्रदेशादिभिर्भेदैः सप्रपञ्चं वद- १३ dan mational For Personal & Private Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514