Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 502
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥२४९॥ अक्खर सनी सम्म साइअं खलु समजवसिअं च । गमिअं अंगपविट्टं सत्तवि एएसपडिव - क्खा ॥ ८६ ॥ आगमसत्थग्ग्गहणं जंबुद्धिगुणेहिं अहिं दिहूं । विंति सुअनाणलंभं तं पुण्वविसारया धीरा ॥ ८७ ॥ सुस्सूसइ १ पडिपुच्छइ २- सुणेइ ३ गिण्हइ अ ४ ईहए याऽवि ५ । तत्तो अपोहए वा ६ धारेइ ७ करेइ वा सम्मं ८ ॥ ८८ ॥ मूअं हुंकारं वा वाढक्कार पडिपुच्छ, वीमंसा । तत्तते पसंगपारायणं च परिणिट्ट सन्तमए ॥ ८९ ॥ सुतत्थो खलु पढमों बीओ निज्जुतिमसि भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥ ९० ॥ से तं अंगपवि से तं सुअनाणं, से तं परोक्खनाणं, से तं नंदी ॥ ( नंदी ) समत्ता ॥ ( सू० ५९ ) ‘अक्खरसन्नीं’त्यादि, गतार्था, नवरं सप्ताप्येते पक्षाः सप्रतिपक्षाः, ते चैवम् - अक्षरश्रुतमनक्षरश्रुतमित्यादि, इदं च श्रुतज्ञानं सर्वातिशयरत्नकल्पं प्रायो गुर्वधीनं च ततो विनेयजनानुग्रहार्थे यो यथा चास्य प्रभस्तं तथा दर्शयति- 'आगमेत्यादि, आ-अभिविधिना सकलश्रुतविषयव्याप्तिरूपेण मर्यादया वा यथावस्थितप्ररूपणारूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या अवधि केवलादिलक्षणोऽपि भवति ततस्तववच्छेदार्थ विशेषणान्तरमाह - 'शास्त्रे 'ति शिष्यतेऽनेनेति शास्त्रमागमरूपं शास्त्रमागमशास्त्रं, आगमग्रहणेन षष्टितन्त्रादिकुशास्त्रव्यवच्छेदः, Jain Education International For Personal & Private Use Only श्रुतभेदाः श्रुतलाभः बुद्धिगुणो अनुयोगथ सू. ५९ गा. ८६-९० ॥२४९॥ २५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514