________________
EL
"
॥ ४ ॥ अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्च मम मङ्गलम् । साधवो मङ्गलं सम्यग् जैनो धर्म्मश्च मङ्गलम् ॥५॥” इति श्रीमलयगिरिविरचिता नन्द्यध्ययनटीका समाप्ता ॥ श्रीरस्तु । ( ग्रन्थानं ७७३२ ) इति सूरिपुरन्दर श्रीमन्मलयगिरि - विरचिता नन्द्यध्ययनटीका परिसमाप्तिमगमत् ॥
[अनुज्ञाप्ररूपणा] ॥ से किं तं अणुन्ना ?, अणुन्ना छविहा पण्णत्ता, तंजहा - नामाणुण्णा १ठवणागुण्णा २ दवागुण्णा ३ खित्ताणुण्णा ४ कालाणुण्णा ५ भावाणुण्णा ६, से किं तं नामाणुन्ना १, २ जस्स णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा अणुण्णत्ति नाम कीरह से तं नामाणुन्ना, से किं तं ठवणाणुण्णा ?, ठवणाणुण्णा जेणं कटुकम्मे वा पोत्थकम्मे वा लिप्पकम्मे वा चित्तकम्मे वा गंधिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराड वा एगे वा अणेगे वा सम्भावटुवणाएं वा असम्भावठवणाए वा अणुष्णत्ति ठेवणा ठविज्जह से तं ठवणाणुण्णा, नामटवणाणं को पइविसेसो ?, नामं आवकहिअं ठवणा इत्तरिआ वा हुजा आवकहिआ वा, से किं तं दद्दाणुण्णा ?, २ दुबिहा पण्णत्ता, तंजहा- आगमओ अ नोआगमओ य । से किं तं आगमओ दवाणुण्णा ?, आगमओ दवाणुण्णा जस्स णं अणुण्णत्ति पयं सिक्खिअं टिअं जिअं मिअं परिजिअं नामसमं घोससमं अहीणक्खरं अणचक्खरं अवाइद्धक्खरं अक्खलिअं अमिलिअं अविच्चामेलिअं पडिपुनं पडिपुण्णघोसं कंठोडविष्पमुक्कं गुरुवायणोवगयं से णं तत्थ वाअणाए पुच्छणाए परियट्टणाए धम्मकहाए नो अणुप्पेहाए, कम्हा ?, 'अणुवओगो दव' मितिकट्टु,
Jain Education International
For Personal & Private Use Only
प्रशस्तिः अनुज्ञा च
१०
१३
www.jainelibrary.org