Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 493
________________ - ततः सिद्धौ चतुर्द्दश षडिंशतिः सर्वार्थे ततः पञ्चाशत्सिद्धौ त्रिसप्ततिः सर्वार्थे ततोऽशीतिः सिद्धौ चत्वारः सर्वार्थे ततः पञ्च सिद्धौ नवतिः सर्वार्थे ततश्चतुःसप्ततिर्मुक्तौ पञ्चषष्टिः सर्वार्थसिद्धे ततः सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे । एकोनपञ्चाशत् मुक्तौ त्र्युत्तरं शतं सर्वार्थे तत एकोनत्रिंशत्सिद्धौ, उक्तं च - " सिवगइ सबट्ठेहिं दो दो ठाण विसमुत्तरा नेया । जाव उणतीसठाणे गुणतीसं पुण छवीसाए ॥ १ ॥" अत्र 'जावे' त्यादि यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपे षड्विंशती प्रक्षिप्तायामेकोनत्रिंशद्भवति, स्थापना चेयं । ३ | ८ | १६ | २५ | ११ | १७ | २९ | १४ | ५० ८० ५ ७४ ७२ ४९ २९ ५ १२ २० ९ १५ ३१ २८ २६ ७३ ४ ९० ६५ २७ १०३ ० एवं व्यादिविषमोत्तरा गण्डिका असङ्ख्येयास्तावद्वक्तव्या यावदजितस्वामिपिता जितशत्रुः समुत्पन्नः, नवरं पाश्चात्यायाँ २ गण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामादिमं द्रष्टव्यं तथा प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्थ्यां सर्वार्थे, एवमसङ्ख्ये याखपि गण्डिकाखादिमान्त्यान्यङ्कस्थानानि क्रमेणैकाअन्तरितानि शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते, तत्र प्रथमायां गण्डिकायामन्त्यमङ्कस्थानमेकोनत्रिंशत्तत एकोनत्रिंशद्वारान् सा एकोनत्रिंशद्वधः क्रमेण स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपः, द्वितीयादिषु चाहेषु 'दुग पण नवगं तेरसे' त्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते तेषु प्रक्षिप्तेषु च सत्सु यद्यत् क्रमेण Jain Education International For Personal & Private Use Only ण्डिकानु योगः १० १३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514