Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
चूला
श्रीमलय
त्थूणि । आइलाण चउण्हं सेसाणं चूलिया नत्थि ॥१॥" सर्वसङ्ख्यया चूलिकाश्चतुस्त्रिंशत् , 'सेत्तं चूलिय'त्ति अथैगिरीया तालिकाः । दिट्टिवायस्स णमित्यादि, पाठसिद्धं, नवरं 'सङ्ग्रेजा वत्थू'त्ति, सङ्ख्येयानि वस्तूनि, तानि पञ्चविंशत्युत्तरे । धिकार नन्दीवृत्ति
वे शते, कथमिति चेत् , इह प्रथमपूर्वे दश वस्तूनि द्वितीये चतुर्दश तृतीये अष्टौ चतुर्थेऽष्टादश पञ्चमे द्वादश षष्ठे द्वे ॥२४६॥ सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशतिः दशमे पञ्चदश एकादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशचतुईशे पश्च-18
है विंशतिः, तथा सूत्रे प्राक् पूर्ववक्तव्यतायामुक्तं-"दस चोद्दस अट्ठारसेव वारस दुवे य [मूल]वत्थूणि । सोलस तीसा
वीसा पनरस अणुप्पवायंमि ॥१॥ बारस एकारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोद्दसमे पण्ण-11
वीसा उ ॥ १॥” सर्वसङ्ख्यया चामूनि द्वे शते पञ्चविंशत्यधिके, तथा सङ्ख्येयानि चूलावस्तूनि, तानि च चतुस्त्रिंशत्स- २ दयाकानि । साम्प्रतमोघतो द्वादशाङ्गाभिधेयमुपदर्शयति
इञ्चेडमि दुवालसंगे गणिपिडगे अणंता भावा अणंता अभावा अणंता हेऊ अणंता अहेऊ अणंता कारणा अणता अकारणा अणंता जीवा अणंता अजीवा अणंता भवसिद्धिया अणंता अभव
॥२४॥ सिद्धिआ अणंता सिद्धा अणंता असिद्धा पण्णत्ता-'भावमभावा हेऊमहेउ कारणमकारणे चेव। जीवाजीवा भविअमभविआ सिद्धा असिद्धा य॥८५॥'इच्चेइअंदुवालसंगं गणिपिडगंतीए काले
RECORRRRRRY
|२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514