Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीमलय- भवति तावन्तस्तावन्तः क्रमेण सिद्धौ सर्वार्थ इत्येवं वेदितव्याः, तद्यथा-एकोनत्रिंशत्सर्वार्थ सिद्धावेकत्रिंशत्ततश्चतुस्त्रिं-1|गण्डिकानु गिरीया
शत्सर्वार्थ सिद्धावष्टात्रिंशत्ततो द्विचत्वारिंशत्सर्वार्थ षट्चत्वारिंशत्सिद्धौ तत एकपञ्चाशत्सर्वार्थे पञ्चत्रिंशत्सिद्धौ सप्तत्रिं- योगः नन्दीवृत्तिः
शत्सर्वार्थ सिद्धावेकचत्वारिंशत्रिचत्वारिंशत्सर्वार्थे सप्तपञ्चाशत्सिद्धौ ततः पञ्चपञ्चाशत्सर्वार्थ चतुःपञ्चाश सिद्धौ चत्वा-2 ॥२४५॥ हारिंशत्सर्वार्थ द्विचत्वारिंशत्सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धौ नवनवतिः षडुत्तरशतं सर्वार्थ त्रिंशत्सिद्धौ एकत्रिंशत्सर्वार्थे ३
सिद्धौ षोडशाधिकं शतं सर्वार्थे शतं सिद्धावेकनवतिः सर्वार्थऽष्टानवतिः त्रिपञ्चाशत्सिद्धौ पञ्चसप्ततिः सर्वार्थे सिद्धावेकोनत्रिंशं शतं पञ्चपञ्चाशत्सर्वार्थे, स्थापना ।
|२९|३४|४२/५१/३७४३१५५/४०७६/१०६ ३१ | १००/९८ ७५ ५५
|३१ ३८ ४६ ३५ ४१ ५७ ५४|४२ ९९ ३० ११६ ९१ ५३ १२९ . ___ एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्यमङ्कस्थानं पञ्चपञ्चाशत् ततस्तृतीयस्यां गण्डिकायामिदमेवादि-18 समिमकस्थान, ततः पञ्चपञ्चाशदेकोनत्रिंशद्वारान स्थाप्यते. तत्र प्रथमेऽ नास्ति प्रक्षेपो, द्वितीयादिषु चाङ्केषु क्रमेण | द्विकपञ्चनवत्रयोदशादयः पूर्वोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यन्ते, इह चादिममङ्कस्थानं सिद्धौ ततस्तेषु प्रक्षेप-121
8 ॥२४५॥ णीयेषु राशिषु प्रक्षिप्तेषु सत्सु यत् २ क्रमेण भवति तावन्तस्तावन्तः प्रथमादकादारभ्य सिद्धौ सर्वार्थ इत्येवं क्रमेण 8/२५ वेदितव्याः, एवमन्याखपि गडिकासूक्तप्रकारेण भावनीयं, उक्तं च-"विसमुत्तरा य पढमा एवमसंखविसमुत्तरा
dain Education international
For Personal & Private Use Only
S
a nelibrary.org

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514