Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 490
________________ योग श्रीमलय-18| ततो भूयोऽपि तिस्रो लक्षाः सर्वार्थसिद्धे, ततश्चतस्रो लक्षा निर्वाणे, ततः पुनरपि चतस्रो लक्षाः सर्वार्थसिद्धे, एवं गण्डिकानुगिरीया नन्दीवृत्तिः पञ्च पञ्च षट् २ यावदुभयत्राप्यसङ्ख्येया लक्षा वक्तव्याः, आह च-"तेण परं दुलक्खाई दो दो ठाणा य समग वचंति । सिवगइसवटेहिं इणमो तेसिं विही होइ ॥१॥ दो लक्खा सिद्धीए दो लक्खा नरवईण सबढे । एवं ॥२४॥ 18/तिलक्ख चउ पंच जाव लक्खा असंखेजा ॥२॥" स्थापना ॥ २ ३ ४ ५ ६ ७२९१० RI ततः परं चतस्रश्चित्रान्तरगण्डिकाः, तद्यथा-प्रथमा एकादिका एकोत्तरा, द्वितीया एकादिका व्युत्तरा, तृतीया एका-12 |दिका त्र्युत्तरा, चतुर्थी व्यादिका व्यादिविषमोत्तरा, आह च-"सिवगइसबहिं चित्तंतरगंडिया तओ चउरो। एगा एगुत्तरिया एगाइ बिउत्तरा बिइया ॥१॥ एगाइतिउत्तरा एगाइ विसमुत्तरा चउत्थी उ।" प्रथमा भाव्यते-15 प्रथममेकः सिद्धौ ततो द्वौ सर्वार्थसिद्धे ततस्त्रयः सिद्धौ ततश्चत्वारः सर्वार्थे ततः पञ्च सिद्धौ ततः षट् सर्वार्थ एवमे-18 ॥२४॥ कोत्तरया वृद्ध्या शिवगतौ सर्वार्थे च तावद्वक्तव्याः यावदुभयत्राप्यसङ्ख्यया भवन्ति, उक्तं च-"पढमाए सिद्धेको वादोन्नि उ सबढसिद्धमि ॥ २॥ तत्तो तिन्नि नरिंदा सिद्धा चत्तारि होंति सबढे । इय जाव असंखेजा सिवगइ-18 सबट्ठसिद्धेहिं ॥३॥" स्थापना ॥ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514