Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 488
________________ श्रीमलय- महामात्योऽष्टापदपर्वते सगरचक्रवर्तिसुतेभ्य आदित्ययशःप्रभृतीना भगवदृषभवंशजानां भूपतीनामेवं सङ्ख्यामाख्यातु-1 मूलप्रथमागिरीया मुपक्रमते स्म, आह च-"आइचजसाईणं उसमस्स परंपरा नरवईणं । सगरसुयाण सुबुद्धी इणमो संखं परिकहेइ॥१॥" नगण्डिका नन्दीवृत्तिः आदित्ययशःप्रभृतयो भगवन्नाभेयवंशजास्त्रिखण्डभरतार्द्धमनुपाल्य पर्यन्ते पारमेश्वरीं दीक्षामभिगृह्य तत्प्रभावतः सक-18| नुयोगः ॥२४२॥ 18|लकर्मक्षयं कृत्वा चतुर्दश लक्षा निरन्तरं सिद्धिमगमन् , तत एकः सर्वार्थसिद्धौ, ततो भूयोऽपि चतुर्दश लक्षा निरन्तरं निर्वाणे, ततोऽप्येकः सर्वार्थसिद्धे महाविमाने, एवं चतुर्दशलक्षान्तरितः सर्वार्थसिद्धावेकैकस्तावद्वक्तव्यो यावत्तेऽप्ये-18 कका असङ्ख्यया भवन्ति, ततो भूयश्चतुर्दश लक्षा नरपतीनां निरन्तरं निर्वाणे ततो द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतु-11 ईश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि द्वौ सर्वार्थसिद्धे, ततः पुनरपि चतुर्दश लक्षा निरन्तरं निर्वाणे ततो भूयोऽपि 8/२० द्वौ सर्वार्थसिद्धे, एवं चतुर्दश लक्षा २ लक्षान्तरितौ द्वौ २ सर्वार्थसिद्धे तावद्वक्तव्यौ यावत्तेऽपि द्विक २ सङ्ख्यया असङ्ग्येया है। भवन्ति, एवं त्रिक २ सङ्ख्यादयोऽपि प्रत्येकमसङ्ख्येयास्तावद्वक्तव्याः यावन्निरन्तरं चतुर्दश लक्षा निर्वाणे ततः पञ्चा-1 शत्सर्वार्थसिद्धे ततो भूयोऽपि चतुर्दश लक्षा निर्वाणे ततः पुनरपि पञ्चाशत्सर्वार्थसिद्धे, एवं पञ्चाशत्सङ्ख्याका अपि २ लक्षान्तरितास्तावद्वक्तव्या यावत्तेऽप्यसङ्ख्यया भवन्ति, उक्तं च-"चोद्दस लक्खा सिद्धा निवईणेको य होइ सबढे । एवेकेके ठाणे पुरिसजुगा होंतिऽसंखेजा ॥१॥ पुणरवि चोद्दस लक्खा सिद्धा निवईण दोवि सबढे । दुग-1|२५ ठाणेऽवि असंखा पुरिसजुगा होंति नायवा ॥२॥ जाव य लक्खा चोइस सिद्धा पण्णास होंति सबढे । पन्नासहा dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514