Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 480
________________ गिरीया श्रीमलय- आघविजंति पण्णविजंति परूविजंति दसिजंति निदसिजति उवदंसिर्जति, से एवं आया एवं दृष्टिवादेनाया एवं विन्नाया एवं चरणकरणपरूवणा आघविजति, से तं दिट्रिवाए १२ ॥ (सू. ५७) । परिकर्माद्यनन्दीवृत्तिः धिकार 'से किं त'मित्यादि, अथ कोऽयं दृष्टिवादः १, दृष्टयो-दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः, अथवा पतनं । सू.५७ ॥२३८॥ पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः-'दिद्विवाए ण'मित्यादि, दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवादे दृष्टिपाते 'ण'मिति वाक्यालङ्कारे सर्वभावप्ररूपणा आख्यायते, 'से समासतो पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथाऽऽगतसम्प्रदायं किञ्चिद्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोग ४ थूलिका 1५, तत्र परिकर्म नाम योग्यतापादनं तद्धेतुः शास्त्रमपि परिकर्म, किमुक्तं भवति ?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहण-13 है योग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीन्यायानि पोडश परिकर्माणि शेषगणितसूत्रार्थ-18 ग्रहणे योग्यतासम्पादनसमर्थानि, तथाहि-यथा गणितशास्त्रे गणितशास्त्रगताद्यपोडशपरिकर्मगृहीतसूत्रार्थः सन् शेषग-18 णितशास्त्रग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रह-12 हणयोग्यो भवति, नेतरथा, तथा चोक्तं चूण्णा-"परिकर्मेति योग्यताकरणं, जह गणियस्स सोलस परिकम्मा, त ॥२३८॥ ग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवइ, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिद्विवायस्स जोग्गो भवइ"त्ति। SUSANTACOUSTUS २० २४ * Jain Education A n al For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514