________________
गिरीया
श्रीमलय- आघविजंति पण्णविजंति परूविजंति दसिजंति निदसिजति उवदंसिर्जति, से एवं आया एवं
दृष्टिवादेनाया एवं विन्नाया एवं चरणकरणपरूवणा आघविजति, से तं दिट्रिवाए १२ ॥ (सू. ५७) ।
परिकर्माद्यनन्दीवृत्तिः
धिकार 'से किं त'मित्यादि, अथ कोऽयं दृष्टिवादः १, दृष्टयो-दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः, अथवा पतनं । सू.५७ ॥२३८॥ पातो दृष्टीनां पातो यत्र स दृष्टिपातः, तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते, तथा चाह सूरिः-'दिद्विवाए ण'मित्यादि,
दृष्टिवादेन अथवा दृष्टिपातेन यद्वा दृष्टिवादे दृष्टिपाते 'ण'मिति वाक्यालङ्कारे सर्वभावप्ररूपणा आख्यायते, 'से समासतो पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्नं तथापि लेशतो यथाऽऽगतसम्प्रदायं किञ्चिद्याख्यायते, स दृष्टिवादो दृष्टिपातो वा समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा-परिकर्म १ सूत्राणि २ पूर्वगतं ३ अनुयोग ४ थूलिका 1५, तत्र परिकर्म नाम योग्यतापादनं तद्धेतुः शास्त्रमपि परिकर्म, किमुक्तं भवति ?-सूत्रादिपूर्वगतानुयोगसूत्रार्थग्रहण-13 है योग्यतासम्पादनसमर्थानि परिकर्माणि, यथा गणितशास्त्रे सङ्कलनादीन्यायानि पोडश परिकर्माणि शेषगणितसूत्रार्थ-18
ग्रहणे योग्यतासम्पादनसमर्थानि, तथाहि-यथा गणितशास्त्रे गणितशास्त्रगताद्यपोडशपरिकर्मगृहीतसूत्रार्थः सन् शेषग-18
णितशास्त्रग्रहणयोग्यो भवति, नान्यथा, तथा गृहीतविवक्षितपरिकर्मसूत्रार्थः सन् शेषसूत्रादिरूपदृष्टिवादश्रुतग्रह-12 हणयोग्यो भवति, नेतरथा, तथा चोक्तं चूण्णा-"परिकर्मेति योग्यताकरणं, जह गणियस्स सोलस परिकम्मा, त
॥२३८॥ ग्गहियसुत्तत्थो सेसगणियस्स जोग्गो भवइ, एवं गहियपरिकम्मसुत्तत्थो सेससुत्ताइदिद्विवायस्स जोग्गो भवइ"त्ति।
SUSANTACOUSTUS
२०
२४
*
Jain Education A
n al
For Personal & Private Use Only
www.jainelibrary.org