Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
तच परिकर्म सिद्धश्रेणिकापरिकर्मादिमूलभेदापेक्षाया सप्तविवं, मातृकापदाद्युत्तरभेदापेक्षया व्यशीतिविघं, तच.परिकर्मसमूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसम्प्रदायतो वा वाच्यं, एतेषां च सिद्ध श्रेणिकाप- सूत्राणामरिकर्मादीनां सप्तानां परिकर्मणामाद्यानि षट् परिकर्माणि खसमयवक्तव्यतानुगतानि, खसिद्धान्तप्रकाशकानीत्यर्थः,
धिकारः ये तु गोशालावर्तिता आजीविकाः पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि तानि (ता.), सप्तापि परिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यतग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत्
"जो सामन्नग्गाही स नेगमो संगहं गओ अहवा । इयरो क्वहारमिओ जो तेण समाणनिदेसो ॥१॥" शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते. तत एवं चत्वार एव नयाः, एतश्चतर्भिनयैराद्यानि षट्र परिकमोणि खसमयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत्-"इयाणि परिकम्मे नयचिंता, नेगमो दुविहो-संगहिओ असंग-15 |हिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहारं, तम्हा संगहो ववहारो उज्जुसुओ सदाइया य एको, एवं चउरो नया, एएहिं चरहिं नएहि छ ससमहगा परिकम्मा चिंतिजंति" तथा चाह सूत्रकृत्-'छ चउक्कनइयाईति, आधानि षटू परिकमाणि चतुर्नयिकानि-चतुर्नयोपेतानि, तथा त एक गोशालप्रवर्तिता आजीविकाः पाखण्डिनस्त्र-18| राशिका उच्यन्ते, कस्मादिति चेदुच्यते , इह ते सर्व वस्तु यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च ।
OM
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514