SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ तच परिकर्म सिद्धश्रेणिकापरिकर्मादिमूलभेदापेक्षाया सप्तविवं, मातृकापदाद्युत्तरभेदापेक्षया व्यशीतिविघं, तच.परिकर्मसमूलोत्तरभेदं सकलमपि सूत्रतोऽर्थतश्च व्यवच्छिन्नं, यथागतसम्प्रदायतो वा वाच्यं, एतेषां च सिद्ध श्रेणिकाप- सूत्राणामरिकर्मादीनां सप्तानां परिकर्मणामाद्यानि षट् परिकर्माणि खसमयवक्तव्यतानुगतानि, खसिद्धान्तप्रकाशकानीत्यर्थः, धिकारः ये तु गोशालावर्तिता आजीविकाः पापंडिनस्तन्मतेन च्युताच्युतश्रेणिका षट्परिकर्मसहि तानि (ता.), सप्तापि परिकर्माणि प्रज्ञाप्यन्ते, सम्प्रत्येष्वेव परिकर्मसु नयचिन्ता, तत्र नयाः सप्त नैगमादयः, नैगमोऽपि द्विधा-सामान्यतग्राही विशेषग्राही च, तत्र यः सामान्यग्राही स सङ्ग्रहं प्रविष्टो यस्तु विशेषग्राही स व्यवहारं, आह च भाष्यकृत् "जो सामन्नग्गाही स नेगमो संगहं गओ अहवा । इयरो क्वहारमिओ जो तेण समाणनिदेसो ॥१॥" शब्दादयश्च त्रयोऽपि नया एक एव नयः परिकल्प्यते. तत एवं चत्वार एव नयाः, एतश्चतर्भिनयैराद्यानि षट्र परिकमोणि खसमयवक्तव्यतया परिचिन्त्यन्ते, तथा चाह चूर्णिकृत्-"इयाणि परिकम्मे नयचिंता, नेगमो दुविहो-संगहिओ असंग-15 |हिओ य, तत्थ संगहिओ संगहं पविट्ठो असंगहिओ ववहारं, तम्हा संगहो ववहारो उज्जुसुओ सदाइया य एको, एवं चउरो नया, एएहिं चरहिं नएहि छ ससमहगा परिकम्मा चिंतिजंति" तथा चाह सूत्रकृत्-'छ चउक्कनइयाईति, आधानि षटू परिकमाणि चतुर्नयिकानि-चतुर्नयोपेतानि, तथा त एक गोशालप्रवर्तिता आजीविकाः पाखण्डिनस्त्र-18| राशिका उच्यन्ते, कस्मादिति चेदुच्यते , इह ते सर्व वस्तु यात्मकमिच्छन्ति, तद्यथा-जीवोऽजीवो जीवाजीवश्च । OM Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy