________________
है दृष्टिवादे
श्रीमलयगिरीया नन्दीवृत्तिः
परिकर्माद्यधिकारः
॥२३५॥
परिकम्मे सत्तविहे पन्नत्ते, तंजहा-सिद्धसेणिआपरिकम्मे १ मणुस्ससेणिआपरिकम्मे २ पुटुसेणिआपरिकम्मे ३ ओगाढसेणिआपरिकम्मे ४ उवसंपज्जणसेणिआपरिकम्मे ५ विप्पजहणसेणि
आपरिकम्मे ६ चुआचुअसेणिआपरिकम्मे ७, से किं तं सिद्धसेणिआपरिकम्मे ?, २ चउदसविहे पन्नत्ते, तंजहा-माउगापयाई १ एगट्टिअपयाइं २ अटुपयाइं २ पाढोआमासपयाइं ४ केउभूअं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केउभूअं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावत्तं १३ सिद्धावत्तं १४, से तं सिद्धसेणिआपरिकम्मे १, से किं तं मणुस्ससेणिआपरिकम्मे?,मणुस्ससेणिआपरिकम्मे चउदसविहे पन्नत्ते, तंजहा-माउयापयाई १ एगट्टिअपयाइं २ अट्ठापयाइं ३ पाढोआमासपयाइं ४ केउभूअं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केउभूअं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावत्तं १३ मणुस्सावत्तं १४, सेत्तं मणुस्ससेणिआपरिकम्मे २, से किं तं पुट्ठसेणिआपरिकम्मे ?, पुट्ठसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाई १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ के उभूयं ७ पडिग्गहो ८
SAMSUCTURE
॥२३५॥
dain Education
For Personal & Private Use Only
www.janelibrary.org