Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 472
________________ RECAU श्रीमलय- गिरीया नन्दीवृत्तिः ॥२३४॥ प्रश्नव्याकरणा. वि| पाकश्रुता. सू. ५५.५६ तेऽप्रश्नाः तेषामष्टोत्तर शतं, तथा ये पृष्टाः अपृष्टाश्व कथयन्ति ते प्रश्नाप्रश्नाः तेपामप्यष्टोत्तरं शतमाख्यायते, तथाऽ- न्येपि च विविधा विद्यातिशयाः कथ्यन्ते, तथा नागकुमारैः सुपर्णकुमारैरन्यैश्च भवनपतिभिः सह साधूनां दिव्याः संवादा-जल्पविधयः कथ्यन्ते, यथा भवन्ति तथा कथ्यन्ते इत्यर्थः, शेपं निगदसिद्धं, नवरं सङ्ख्येयानि पदसहस्राणि द्विनवतिर्लक्षाः षोडश सहस्रा इत्यर्थः । . से किं तं विवागसुअं ?, विवागसुए णं सुकडदुक्कडाणं कम्माणं फलविवागे आपविजइ, तत्थ णं दस दुहविवागा, दस सुहविवागा, से किं तं दुहविवागा ?, दुहविवागेसु णं दुहविवागाणं नगराई उजाणाई वणसंडाई चेइआई समोसरणाइं रायाणो अम्मापिअरी धम्माअरिआ धम्माकहाओ इहलोइअपरलोइआ इविविसेसा निरयगमणाई संसारभवपवंचा दुहपरंपराओ दुकुलपञ्चायाईओ दुलहबोहिअत्तंआघविजइ से तं दुहविवागा। से किं तं सुहविवागा?, सुहविवागेसु णं सुहविवागाणं नगराइं उजाणाइं वणसंडाई चेइआई समोसरणाई रायाणो अम्मापिअरोधम्मायरिआ धम्मकहाओ इहलोइअपारलोइआइडिविसेसा भोगपरिचागा पव्वज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाई सलेहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई २० ॥२३४ S A Jain Educatio n al For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514