Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 457
________________ यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत् , न च निवारयति, न च विप्रतारयति, करोति च देशनां कृतक- अज्ञानवाद्ययोऽपि तीर्थकरनामकर्मोदयात् , ततो ज्ञायते एष एवास्योपदेशसार्थ इति, उक्तं च-"नाएऽवि तदुवएसे एसे-14धिकार: वत्थो मउत्ति से एवं । नजइ पवत्तमाणं जं न निवारेइ तह चेव ॥१॥ अन्नह य पवत्तं निवारई न य तओ पवंचेई । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥२॥” एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्या-2 निश्चये जाते यदुक्तं-'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्याप्युक्तप्रकारेण भगवदुपदेशार्थ-31 निश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रति-18 |पादितास्ततो न कश्चिद्दोषः, तत्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्थावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्थापाकर्त्तमशक्यत्वात् , अपिचभवदर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममलं तर्हि कथमाचार्यपरम्परामन्तरेण ?, आगमाथेसावबोद्धुमशक्यत्वात् , अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत् , अथ यद्यपि नागममूलं तथापि युक्त्युपपन्न १ज्ञातेऽपि तदुपदेशे एष एवार्थो मत इति तस्यैवम् । ज्ञायते प्रवर्तमान यन्न निवारयति तथैव ॥१॥ अन्यथा च प्रार्तमानं निवारयेत् न च ततः प्रवश्चयते । ४ा यस्मात् स वीतरागः कथने पुनः कारणं कर्म ॥२॥ २ संकेतिताः । dal Educ a tional For Personal & Private Use Only miww.jainelibrary.org

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514