SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत् , न च निवारयति, न च विप्रतारयति, करोति च देशनां कृतक- अज्ञानवाद्ययोऽपि तीर्थकरनामकर्मोदयात् , ततो ज्ञायते एष एवास्योपदेशसार्थ इति, उक्तं च-"नाएऽवि तदुवएसे एसे-14धिकार: वत्थो मउत्ति से एवं । नजइ पवत्तमाणं जं न निवारेइ तह चेव ॥१॥ अन्नह य पवत्तं निवारई न य तओ पवंचेई । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥२॥” एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्या-2 निश्चये जाते यदुक्तं-'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्याप्युक्तप्रकारेण भगवदुपदेशार्थ-31 निश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रति-18 |पादितास्ततो न कश्चिद्दोषः, तत्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्थावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्थापाकर्त्तमशक्यत्वात् , अपिचभवदर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममलं तर्हि कथमाचार्यपरम्परामन्तरेण ?, आगमाथेसावबोद्धुमशक्यत्वात् , अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत् , अथ यद्यपि नागममूलं तथापि युक्त्युपपन्न १ज्ञातेऽपि तदुपदेशे एष एवार्थो मत इति तस्यैवम् । ज्ञायते प्रवर्तमान यन्न निवारयति तथैव ॥१॥ अन्यथा च प्रार्तमानं निवारयेत् न च ततः प्रवश्चयते । ४ा यस्मात् स वीतरागः कथने पुनः कारणं कर्म ॥२॥ २ संकेतिताः । dal Educ a tional For Personal & Private Use Only miww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy