Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीमलय- कादिसदृशा या आख्यायिकादयः पञ्चाशल्लक्षाधिककविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्राशेः18 व्याख्यागिरीया शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्यो भवन्ति, तथा चाह-एवमेव' उक्तप्रकारेणैव गुणिते धिकारः
। नन्दीवृत्तिः 18 शोधने च कृते 'सपूर्वापरण' पूर्वश्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अपुनरुक्ता अद्भुट्ठाऑत्ति अर्द्धचतुर्थाः कथानक-12
ज्ञाता
धिकारः ॥२३॥ कोट्यो भवन्तीत्याख्यातं तीर्थकरगणधरैः, आह च टीकाकृत्-"पणवीसं कोडीसयं एत्थ य समलक्खणाइगा जम्हा।
सू. ५०-५१ नवनायासम्बद्धा अक्खाइयमाइया तेणं ॥१॥ ता सोहिजंति फडं इमाओ रासीउ वेगलाणं तु । पुणरुत्तवजियाणं पमाणमेयं विनिद्दिष्टुं ॥२॥" तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्व प्राग्वद्भावनीयं यावन्निगमनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन. तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः, पदमपि चात्रौपसर्गिक नेपातिकं नामिकमाख्यातिकं मिश्रं च वेदितव्यं, तथा चाह चर्णिकृत्-“पयग्गेणंति उवसग्गपयं निवाय|पयं नामियपयं अक्खाइयपयं मिस्सपयं च पए पए अधिकिच्च पंच लक्खा छावत्तरिसहस्सा पयग्गेणं भवंति"
अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्येयानि पदसहस्राणि भवन्ति, न लक्षाः, आह च है। चूर्णिकृत्-"अहवा सुत्तालावगपयग्गेणं संखेजाइं पयसहस्साई भवंति" एवमुत्तरत्रापि भावनीयं ॥ ६ ॥
॥२३॥ से किं तं उवासगदसाओ ?; उवासगदसासु णं समणोवासयाणं नगराई उजाणाई चेइआई वणसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइअपरलो
OSTOSKORIS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514