SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- कादिसदृशा या आख्यायिकादयः पञ्चाशल्लक्षाधिककविंशकोटिशतप्रमाणास्ता अस्मात्पञ्चविंशतिकोटिशतप्रमाणाद्राशेः18 व्याख्यागिरीया शोध्यन्ते, ततः शेषा अपुनरुक्ता अर्द्धचतुर्थाः कथानककोट्यो भवन्ति, तथा चाह-एवमेव' उक्तप्रकारेणैव गुणिते धिकारः । नन्दीवृत्तिः 18 शोधने च कृते 'सपूर्वापरण' पूर्वश्रुतस्कन्धापरश्रुतस्कन्धकथाः समुदिता अपुनरुक्ता अद्भुट्ठाऑत्ति अर्द्धचतुर्थाः कथानक-12 ज्ञाता धिकारः ॥२३॥ कोट्यो भवन्तीत्याख्यातं तीर्थकरगणधरैः, आह च टीकाकृत्-"पणवीसं कोडीसयं एत्थ य समलक्खणाइगा जम्हा। सू. ५०-५१ नवनायासम्बद्धा अक्खाइयमाइया तेणं ॥१॥ ता सोहिजंति फडं इमाओ रासीउ वेगलाणं तु । पुणरुत्तवजियाणं पमाणमेयं विनिद्दिष्टुं ॥२॥" तथा 'नायाधम्मकहाणं परित्ता वायणा' इत्यादि सर्व प्राग्वद्भावनीयं यावन्निगमनं, नवरं सङ्ख्येयानि पदसहस्राणि पदाग्रेण-पदपरिमाणेन. तानि च पञ्च लक्षाः षट्सप्ततिः सहस्राः, पदमपि चात्रौपसर्गिक नेपातिकं नामिकमाख्यातिकं मिश्रं च वेदितव्यं, तथा चाह चर्णिकृत्-“पयग्गेणंति उवसग्गपयं निवाय|पयं नामियपयं अक्खाइयपयं मिस्सपयं च पए पए अधिकिच्च पंच लक्खा छावत्तरिसहस्सा पयग्गेणं भवंति" अथवेह पदं सूत्रालापकरूपमुपगृह्यते, ततस्तथारूपपदापेक्षया सङ्येयानि पदसहस्राणि भवन्ति, न लक्षाः, आह च है। चूर्णिकृत्-"अहवा सुत्तालावगपयग्गेणं संखेजाइं पयसहस्साई भवंति" एवमुत्तरत्रापि भावनीयं ॥ ६ ॥ ॥२३॥ से किं तं उवासगदसाओ ?; उवासगदसासु णं समणोवासयाणं नगराई उजाणाई चेइआई वणसंडाइं समोसरणाइं रायाणो अम्मापियरो धम्मायरिआ धम्मकहाओ इहलोइअपरलो OSTOSKORIS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy