Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥२०५॥
गणः सोऽस्यास्तीति गणी - आचार्यस्तस्य विद्या - ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदि - तव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रत्राजन सामायिकारोपणोपस्थापनश्रुतोद्देशानुज्ञागणारोपणादिशानुज्ञाविहार क्रमादिषु प्रयोजनेषूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्त्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत्तत्र सूरिणा कर्त्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः उक्तं च - " जोइसनिमित्तनाणं गणिणो पञ्चावणाइकजेसुं । उवजुजर तिहिकरणाइजाणणटुन्ना दोसो ॥ १ ॥ " ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावर्ण्यन्ते सा गणिविद्या, तथा 'ध्यानविभक्ति' रिति ध्यानानि - आर्त्तध्यानादीनि तेषां विभजनं विभक्तिर्यस्यां ग्रन्थपद्धती सा ध्यानविभक्तिः, तथा मरणानि - प्राणत्यागलक्षणानि, तानि च द्विधा - प्रशस्तान्यप्रशस्तानि च तेषां विभजनं पार्थक्येन खरूपप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः, तथाऽऽत्मनो - जीवस्यालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धिः - कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धतौ साऽऽत्मविशुद्धिः, तथा 'वीतरागश्रुत' मिति सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीत - रागश्रुतं, तथा 'संलेखना श्रुत' मिति द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाश्रुतं, तत्रोत्सर्गत इयं द्रव्यसं
Jain Education International
१ ज्योतिषनिमित्तज्ञानं गणिनः प्रयाजनादिकार्येषु । उपयुज्यते तिथिकरणादिज्ञानार्थमन्यथा दोषः ॥ १ ॥
For Personal & Private Use Only
उत्कालि
काधि०
२०
॥२०५॥ २४
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514