Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 443
________________ कारिताप्रसङ्गः, अथाधर्ममसौ न कारयति, किन्तु खत एवासौ अधर्ममाचरति, अधर्मकारिणं तु तं तत्फलमसदनु-12 अज्ञानवाय18| भावयति, तदन्येश्वरयत् , तथाहि-तदन्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्तवन्ति अधर्मफलं तु प्रेष्यादिकमनुभावय-18| धिकारः 1न्ति तहगवानीश्वरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिषेधं कारयितुमीशाः, न हि नाम राजानोऽपि उग्र-18 शासनाः पापे मनोवाक्कायनिमित्ते (प्रवृत्त) सर्वथा प्रतिषेधयितुंप्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधवति ?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलश्च (स्व) पश्चादनुभावनादिति तदषस्थ एव दोषः, अब पापे प्रवर्तमान प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोचकैरिदमभिधा-13 तव्यं सर्वमीश्वरेण कृतमिति, अपिच-यघसी खयमधर्म करोति तथा धर्ममपि करिष्यति फलं च सपमेव भोक्ष्यते ततः किमीश्वरकल्पनया विधेयमिति ?, उक्तं च-"खशक्त्याऽन्येवराः पापप्रतिषेधं न कुर्वते । स त्वत्यन्त४ मशक्तेभ्यो, व्यावृत्तमतिरिष्यते ॥ १॥ अवाप्यशक एचासौ, तथा सति परिस्फुटम् । नेश्वरेण कृतं सर्पमिति वरू-101 व्यमुच्चकैः ॥ २ ॥ पापवस्स्वर्थकारित्वाद्धर्मादिरपि किं ततः" । इति, अथ प्रवीथाः-खयमसौ धमाधम्मौं करोति, १० तत्फलं त्वीश्वर एव भोजवति, तस्य धर्माधर्मफलभोमे स्वयमकत्वादिति, तदप्वसत् , यतो वो नाम खयं धर्मा धर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीशः?, न हि पक्तुमोदनं समर्थो न भोक्तुमिति लोके प्रतीतं, 8 अथवा भवत्वेतदपि तथाऽप्यसौ धर्मफलमुन्मत्तदेवागनासंस्पादिरूपमनुभाषयतु, तस्पेष्टत्वात्, अधर्मफलं तु नरक- १३ dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514