________________
कारिताप्रसङ्गः, अथाधर्ममसौ न कारयति, किन्तु खत एवासौ अधर्ममाचरति, अधर्मकारिणं तु तं तत्फलमसदनु-12 अज्ञानवाय18| भावयति, तदन्येश्वरयत् , तथाहि-तदन्ये ईश्वरा राजादयो नाधर्मे जनं प्रवर्तवन्ति अधर्मफलं तु प्रेष्यादिकमनुभावय-18| धिकारः 1न्ति तहगवानीश्वरोऽपि, तदप्ययुक्तं, अन्ये हि ईश्वरा न पापप्रतिषेधं कारयितुमीशाः, न हि नाम राजानोऽपि उग्र-18
शासनाः पापे मनोवाक्कायनिमित्ते (प्रवृत्त) सर्वथा प्रतिषेधयितुंप्रभविष्णवः, स तु भगवान् धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते ततः कथं पापे प्रवृत्तं न प्रतिषेधवति ?, अप्रतिषेधतश्च परमार्थतः स एव कारयति, तत्फलश्च (स्व) पश्चादनुभावनादिति तदषस्थ एव दोषः, अब पापे प्रवर्तमान प्रतिषेधयितुमशक्त इष्यते तर्हि नैवोचकैरिदमभिधा-13 तव्यं सर्वमीश्वरेण कृतमिति, अपिच-यघसी खयमधर्म करोति तथा धर्ममपि करिष्यति फलं च सपमेव
भोक्ष्यते ततः किमीश्वरकल्पनया विधेयमिति ?, उक्तं च-"खशक्त्याऽन्येवराः पापप्रतिषेधं न कुर्वते । स त्वत्यन्त४ मशक्तेभ्यो, व्यावृत्तमतिरिष्यते ॥ १॥ अवाप्यशक एचासौ, तथा सति परिस्फुटम् । नेश्वरेण कृतं सर्पमिति वरू-101
व्यमुच्चकैः ॥ २ ॥ पापवस्स्वर्थकारित्वाद्धर्मादिरपि किं ततः" । इति, अथ प्रवीथाः-खयमसौ धमाधम्मौं करोति, १० तत्फलं त्वीश्वर एव भोजवति, तस्य धर्माधर्मफलभोमे स्वयमकत्वादिति, तदप्वसत् , यतो वो नाम खयं धर्मा
धर्मों विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीशः?, न हि पक्तुमोदनं समर्थो न भोक्तुमिति लोके प्रतीतं, 8 अथवा भवत्वेतदपि तथाऽप्यसौ धर्मफलमुन्मत्तदेवागनासंस्पादिरूपमनुभाषयतु, तस्पेष्टत्वात्, अधर्मफलं तु नरक- १३
dain Education International
For Personal & Private Use Only
www.jainelibrary.org