________________
श्रीमलय- सन्ध्यायां तमःसन्ततिरिवाष्टपर्यन्ता ध्यान्ध्यमापादयन्ती प्रसरत्यनवस्था, अथ मन्येथा वार्द्धक्यादिको जन्तुःसर्वोऽपि 8 अज्ञानवाद्यगिरीया । खरूपेणाज्ञस्ततः स प्रेरित एव स्वकर्मणि प्रवर्तते भगवास्त्वीश्वरः सकलपदार्थज्ञाता ततो नासौ खकर्मण्यन्यं स्व-11
धिकार: नन्दीवृत्तिः
प्रेरकमपेक्षते तेन नानवस्था, तदप्यसत् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-सकलपदार्थयथाऽवस्थितखरूपज्ञा-12 ॥२१९॥ तृत्वे सिद्धे सत्यम्याप्रेरितत्वसिद्धिः अन्याप्रेरितत्वसिद्धौ च सकलजगत्करणतः सर्वज्ञत्वसिद्धिरित्येकासिद्धावन्यतरस्या
प्यसिद्धिः, अपिच-यघसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्यं जनमसद्व्यबहारे प्रवर्त्तयति ?, मध्यस्था हि विवे-18 |किनः सद्व्यवहार एव प्रवर्त्तयन्ति, नासद्व्यवहारे, स तु विपर्ययमपि करोति, ततः कथमसौ सर्वज्ञो वीतरागो
वा?, अयोध्येत-सद्व्यवहारविषयमेव भगवानुपदेशं ददाति तेन सर्वज्ञो वीतरागश्च, यस्त्वधर्मकारी जनसमूहतं२० |फलमसदमुभावयति येन स तस्मादधर्माद् व्यावर्तते, तद् उचितफलदायित्वाद्विवेकवानेव भगवानिति न कश्चिद्दोषः,181 तदप्यसमीक्षिताभिधानं, यतः पापेऽपि प्रथमं स एव प्रवर्त्तयति नान्यो, न च स्वयं प्रवर्तते, तस्याज्ञत्वेन पापे धर्मे ||
वा स्वयंप्रवृत्तेरयोगात्, ततः पूर्व पापे प्रवलं सत्फलमनुभाव्य पश्चाद्धर्मे प्रवर्त्तयतीति केयमीश्वरस्य प्रेक्षापूर्वका-1 ||रिता ?, अथ पाषेऽपि प्रथमं प्रपतयति तत्कर्माधिष्ठित एव, तथाहि-तदेव तेन जन्तुना कृतं कर्म यदशात्पाप || ॥२१॥
| एव प्रवर्तते, ईश्वरोऽपि च भगवान् सर्पजस्तथारूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्तयति, तत्र उचितफलसे दायित्वान्नाप्रेक्षापूर्वकारीति, ननु तदपि कर्म तेनैव कारितं, ततस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्व-18
RIGRESS
Jain Education International
For Personal & Private Use Only
Jainelibrary.org