SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- प्रपातादिरूपं कस्मादनुभावयति ?, न हि मध्यस्थभावमवलम्बमानाः परमकरुणापरितचेतसः प्रेक्षावन्तो निरर्थक पर- अज्ञानवाद्यगिरीया पीडाहेती कर्मणि प्रवर्तन्ते, क्रीडार्था भगवतस्तथा प्रवृत्तिरिति चेत्, यद्येवं तर्हि कथमसौ प्रेक्षावान् ?, तस्य हि धिकारः नन्दीवृत्तिः प्रवर्त्तने क्रीडामात्रमेव फलं, ते पुनः प्राणिनः स्थाने २ प्राणैर्वियुज्यन्ते, उक्तं च-"क्रीडार्था तस्य वृत्तिश्चेत् , प्रेक्षा-13 ॥२२०॥ पूर्वक्रिया कुतः । एकस्य क्षणिका तृप्तिरन्यःप्राणैर्विमुच्यते ॥१॥" अपिच-क्रीडा लोके सरागस्योपलभ्यते | भगवांश्च वीतरागः ततः कथं तस्य क्रीडा सङ्गतिमङ्गति ?, अथ सोऽपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वात् न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितं, अथ रागादियुतोऽपि सर्वज्ञः सर्वस्य कर्ता च भवति तथाखभावत्वात् ततो न कश्चिदोषो, न हि खभावे पर्यनुयोगो घटनामुपपद्यते, उक्तं च-"इदमेवं न वेत्येतत्कस्य पर्यनुयो-13 ज्यताम् ? । अग्निदहति नाकाशं, कोऽत्र पर्यनुयुज्यताम् ? ॥१॥” तदेतदसम्यक् , यतः प्रत्यक्षतस्तथारूपस्वभा. |वेऽवगते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते-यथा खभावे पर्यनुयोगो न भवतीति, यथा प्रत्यक्षेणोप लभ्यमाने वहेर्दाचं दहतो दाहकत्वरूपे खभावे, तथाहि-यदि तत्र कोऽपि पर्यनुयोगमाधत्ते-यथा कथमेष वह्निइर्दाहकखभायो जातो?, यदि वस्तुत्वेन तर्हि व्योमापि किं न दाहकखभा भवति ?, वस्तुत्वाविशेषादिति, तत्रेदमुत्तरं ॥२२०॥ विधीयते दाहकत्वरूपोति स्वभावो वः प्रत्यक्षतः एवोपलभ्यते, ततः कथमेष पर्यनयोगमर्हति?.न हि रहेऽनपपत्रता नाम, तथा चोक्तम्-"खभावेऽध्यक्षतः सिद्धे, यदि पयेनुयुज्यते। तत्रेदमुत्तरं वाच्यं, न दृष्टेऽनुपपन्नता ॥१॥" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy