Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 379
________________ ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, न शेषं, इत्थम्भूतभावाक्षरका-18 अक्षरारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यते, ततश्चाक्षरं च तच्छुतं च-श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमि नक्षरश्रुतं |सू.३९ । त्यर्थः, तच्च लब्ध्यक्षरं वेदितव्यं, तथाऽक्षरात्मकम्-अकारादिवणात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तथ सज्ञाक्षरं व्यजनाक्षरं च द्रष्टव्यं, अथ किं तत्सम्ज्ञाक्षरं ?, अक्षरस्याकारादेः संस्थानाकृतिः-संस्थानाकारः, तथाहि-सम्ज्ञा-1 यतेऽनयेति सज्ञा-नाम तन्निवन्धनं-तत्कारणमक्षरं संज्ञाक्षरं, संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नामः करणायवहरणाच, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते, तच माझ्यादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरी लिपिमधिकृत्य किञ्चित्प्रदश्यते-मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासन्निवेशो णकारो | वक्रीभूतश्चपुच्छसन्निवेशसदृशो ढकार इत्यादि, ‘से त्त'मित्यादि, तदेतत् संज्ञाक्षरं । अथ किं तद्यानाक्षरं ?, आचार्य ६ आह-व्यञ्जनाक्षरमक्षरस्य व्यअनाभिलापा, तथाहि-व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-भाष्यमाणमकाहै रादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यजकत्वात् , व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं, ततो युक्तमुक्त-व्यअनाक्षर मक्षरस्य व्यअनाभिलापः, अक्षरस्याकारादेर्वर्णजातस्य व्यअनेन-अत्र भावे अनट् व्यञ्जकत्वेनाभिलापः-उच्चारणं, अर्थव्यजकत्वेनोचार्यमाणमकारादि वर्णजातमित्यर्थः। से किं तमित्यादि, अथ किं तलब्ध्यक्षरं?, लब्धिः-उपयोगः, स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भावश्रुतमित्यर्थः, 'अक्खरलद्धिय Jain Educ a tional For Personal & Private Use Only IR w w.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514