________________
ज्ञानमविशेषेणाक्षरं प्राप्नोति तथाऽपीह श्रुतज्ञानस्य प्रस्तावादक्षरं श्रुतज्ञानमेव द्रष्टव्यं, न शेषं, इत्थम्भूतभावाक्षरका-18 अक्षरारणं वाऽकारादि वर्णजातं ततस्तदप्युपचारादक्षरमुच्यते, ततश्चाक्षरं च तच्छुतं च-श्रुतज्ञानं च अक्षरश्रुतं, भावश्रुतमि
नक्षरश्रुतं
|सू.३९ । त्यर्थः, तच्च लब्ध्यक्षरं वेदितव्यं, तथाऽक्षरात्मकम्-अकारादिवणात्मकं श्रुतमक्षरश्रुतं द्रव्यश्रुतमित्यर्थः, तथ सज्ञाक्षरं
व्यजनाक्षरं च द्रष्टव्यं, अथ किं तत्सम्ज्ञाक्षरं ?, अक्षरस्याकारादेः संस्थानाकृतिः-संस्थानाकारः, तथाहि-सम्ज्ञा-1 यतेऽनयेति सज्ञा-नाम तन्निवन्धनं-तत्कारणमक्षरं संज्ञाक्षरं, संज्ञायाश्च निबन्धनमाकृतिविशेषः, आकृतिविशेष एव नामः करणायवहरणाच, ततोऽक्षरस्य पट्टिकादौ संस्थापितस्य संस्थानाकृतिः संज्ञाक्षरमुच्यते, तच माझ्यादिलिपिभेदतोऽनेकप्रकारं, तत्र नागरी लिपिमधिकृत्य किञ्चित्प्रदश्यते-मध्ये स्फाटितचुल्लीसन्निवेशसदृशो रेखासन्निवेशो णकारो | वक्रीभूतश्चपुच्छसन्निवेशसदृशो ढकार इत्यादि, ‘से त्त'मित्यादि, तदेतत् संज्ञाक्षरं । अथ किं तद्यानाक्षरं ?, आचार्य ६ आह-व्यञ्जनाक्षरमक्षरस्य व्यअनाभिलापा, तथाहि-व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-भाष्यमाणमकाहै रादिकं वर्णजातं, तस्य विवक्षितार्थाभिव्यजकत्वात् , व्यञ्जनं च तदक्षरं च व्यञ्जनाक्षरं, ततो युक्तमुक्त-व्यअनाक्षर
मक्षरस्य व्यअनाभिलापः, अक्षरस्याकारादेर्वर्णजातस्य व्यअनेन-अत्र भावे अनट् व्यञ्जकत्वेनाभिलापः-उच्चारणं, अर्थव्यजकत्वेनोचार्यमाणमकारादि वर्णजातमित्यर्थः। से किं तमित्यादि, अथ किं तलब्ध्यक्षरं?, लब्धिः-उपयोगः, स चेह प्रस्तावात् शब्दार्थपर्यालोचनानुसारी गृह्यते, लब्धिरूपमक्षरं लब्ध्यक्षरं, भावश्रुतमित्यर्थः, 'अक्खरलद्धिय
Jain Educ
a
tional
For Personal & Private Use Only
IR
w w.jainelibrary.org