________________
%
अक्षरानक्षरश्रुतं सू. ३९
श्रीमल गिरीया नन्दीवृत्तिः ॥१८७॥
+MRCASEARC5
नमतयः शेषभेदानवगन्तुमीशते, ततोऽव्युत्पन्नमतिविनेयजनानुग्रहाय शेषभेदोपन्यास इति ॥ साम्प्रतमुपन्यतानां भेदानां खरूपमनवगच्छन् आयं भेदमधिकृत्य शिष्यः प्रश्नं करोति
से किं तं अक्खरसुअं?, अक्खरसुअंतिविहं पन्नत्तं, तंजहा-सन्नक्खरं वंजणक्खरं लद्धिअक्खरं, से किं तं सन्नक्रवरं ?, २ अक्खरस्स संठाणागिई, सेत्तं सन्नक्खरं ।से किं तं वंजणक्खरं?, वंजणक्खरं अक्खरस्स वंजणाभिलावो, से तं वंजणक्खरं । से किं तं लद्धिअक्खरं ?, लद्धिअक्खरं अक्खरलद्धियस्स लद्धिअक्खरं समुप्पजइ, तंजहा-सोइंदिअलद्धिअक्खरं चक्खिं. दियलद्धिअक्खरं घाणिदियलद्धिअक्खरं रसणिंदियलद्धिअक्खरं फासिंदियलद्धिअक्खरं नोइंदियलद्धिअक्खरं, से तं लद्धिअक्खरं, से तं अक्खरसुअं॥से किं तंअणक्खरसुअं?, अणक्खरसुअं अणेगविहं पण्णत्तं, तंजहा-ऊससिअं नीससि निच्छुळे खासिअं च छीअं च । निसिंघिअमणुसारं अणक्खरं छेलिआईअं ॥ ८१ ॥ से तं अणक्खरसुअं ( सू० ३९) अथ किं तदक्षरश्रुतं ?, सूरिराह-अक्षरश्रुतं त्रिविधं प्रज्ञतं, तद्यथा-सज्ञाक्षरं व्यअनाक्षरं लब्ध्यक्षरं च, तत्र 'क्षर सञ्चलने' न क्षरति-न चलतीत्यक्षरं-ज्ञानं, तद्धि जीवखाभाव्यादनुपयोगेऽपि तत्त्वतो न प्रच्यवते, यद्यपि च सर्व
॥१८७॥
२५
For Personal & Private Use Only
www.jainelibrary.org
Jain Education