SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ विमर्शः-अपायादागीहायाः परिणामविशेषः,मार्गणं मार्गणा-अन्वयधर्मान्वेषणं,चः समुच्चये,गवेषणं गवेषणा-व्यति-2 श्रुतज्ञानरेकधर्मालोचनं, तथा संज्ञानं संज्ञा-व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूसाल-20 । मेदाः . म्बनःप्रत्ययविशेषः,मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपिसूक्ष्मधर्मालोचनरूपाबुद्धिः,प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपश- सू.३८ मजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं मतिज्ञानमित्यर्थः, सेत्त'मित्यादि, तदेतदाभिनिबोधिकज्ञानं ॥ साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानवरूपजिज्ञासया शिष्यः प्रायति से किं तं सुयनाणपरोक्खं ?, सुयनाणपरोक्खं चोइसविहं पन्नत्तं, तंजहा-अक्खरसुयं १ अणक्खरसुयं २ सण्णिसुअं ३ असण्णिसुअं४ सम्मसुअं ५ मिच्छसुअं ६ साइअं ७ अणा। इअं ८ सपज्जवसिअं ९ अपजवसिअं १० गमिअं ११ अगमिअं १२ अंगपविटुं १३ अणंगप| विटुं १४ । (सू. ३८) अथ किं तच्छुतज्ञानं ?, आचार्य आह-श्रुतज्ञानं चतुर्दशविधं प्रज्ञसं, तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतम-2 संज्ञिश्रुतं सम्यकश्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमपर्यवसितं गमिकमगमिकमङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवन्ति तकिमर्थं तेषां भेदोपन्यासः, उच्यते, इहाव्युत्पन्नमतीना विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रादव्युत्प Ru Jain M u nterational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy