________________
विमर्शः-अपायादागीहायाः परिणामविशेषः,मार्गणं मार्गणा-अन्वयधर्मान्वेषणं,चः समुच्चये,गवेषणं गवेषणा-व्यति-2
श्रुतज्ञानरेकधर्मालोचनं, तथा संज्ञानं संज्ञा-व्यञ्जनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, तथा स्मरणं स्मृतिः-पूर्वानुभूसाल-20
। मेदाः . म्बनःप्रत्ययविशेषः,मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपिसूक्ष्मधर्मालोचनरूपाबुद्धिः,प्रज्ञापनं प्रज्ञा-विशिष्टक्षयोपश- सू.३८ मजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा संवित्, सर्वमिदमाभिनिबोधिकं मतिज्ञानमित्यर्थः, सेत्त'मित्यादि, तदेतदाभिनिबोधिकज्ञानं ॥ साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानवरूपजिज्ञासया शिष्यः प्रायति
से किं तं सुयनाणपरोक्खं ?, सुयनाणपरोक्खं चोइसविहं पन्नत्तं, तंजहा-अक्खरसुयं १
अणक्खरसुयं २ सण्णिसुअं ३ असण्णिसुअं४ सम्मसुअं ५ मिच्छसुअं ६ साइअं ७ अणा। इअं ८ सपज्जवसिअं ९ अपजवसिअं १० गमिअं ११ अगमिअं १२ अंगपविटुं १३ अणंगप| विटुं १४ । (सू. ३८)
अथ किं तच्छुतज्ञानं ?, आचार्य आह-श्रुतज्ञानं चतुर्दशविधं प्रज्ञसं, तद्यथा-अक्षरश्रुतमनक्षरश्रुतं संज्ञिश्रुतम-2 संज्ञिश्रुतं सम्यकश्रुतं मिथ्याश्रुतं सादि अनादि सपर्यवसितमपर्यवसितं गमिकमगमिकमङ्गप्रविष्टमनङ्गप्रविष्टं च । ननु अक्षरश्रुतानक्षरश्रुतरूप एव भेदद्वये शेषभेदा अन्तर्भवन्ति तकिमर्थं तेषां भेदोपन्यासः, उच्यते, इहाव्युत्पन्नमतीना विशेषावगमसम्पादनाय महात्मनां शास्त्रारम्भप्रयासो, न चाक्षरश्रुतानक्षरश्रुतरूपभेदद्वयोपन्यासमात्रादव्युत्प
Ru
Jain M
u nterational
For Personal & Private Use Only
www.jainelibrary.org