________________
Jain 1
बहुगा, दुगसिद्धा अनंतगुणहीणा ।" तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः, शेषेषु तु द्वारेषु सिद्धप्राभृतटीकातो भावनीयः, इह तु ग्रन्थगौरवभयान्नोच्यते - सिद्धप्राभृतसूत्रं तद्वृत्तिं चोपजीव्य मलयगिरिः । सिद्धखरूपमेतनिरवोचच्छिष्यबुद्धिहितः ॥ १ ॥ सम्प्रति विशेषतरं जिज्ञासुरनन्तरसिद्धखरूपं शिष्यः प्रश्नयन्नाह -
से किं तं अणंतरसिद्धकेवलनाणं ?, अणंतरसिद्ध केवलनाणं पन्नरसविहं पण्णत्तं, तंजहा -तित्थसिद्धा १ अतित्थसिद्धा २ तित्थसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्ते - यबुद्धसिद्धा ६ बुद्धबोहिय सिद्धा ७ इत्थिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अगसिद्धा १५ सेत्तं अणंतरसिद्ध केवलनाणं । (सू. ३१ )
अथ किं तदनन्तरसिद्ध केवलज्ञानं १, सूरिराह - अनन्तरसिद्ध केवलज्ञानं पञ्चदशविधं प्रज्ञप्तं, पञ्चदशविधता च तस्यानन्तरसिद्धानामनन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात्, ततोऽनन्तरसिद्धानामेवानन्तरभवोपाधिभे|दतः पञ्चदशविधतां मुख्यत आह- ' तद्यथेत्युपप्रदर्शने 'तित्थसिद्धा' इत्यादि, तीर्थते संसारसागरोऽनेनेति तीर्थयथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच निराधारं न भवतीतिकृत्वा सङ्घः
nternational
For Personal & Private Use Only
अनन्तर
सिद्धभेदाः
सू. ३१
५
१०
१२
www.jainelibrary.org