________________
G
| तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः ८, तथा पुष्करवरद्वीपाढे हिमववच्छिखरिसिद्धाः सर्वस्तोकाः १ तेभ्योऽपि
परम्परगिरीया महाहिमवद्रुक्मिसिद्धाः सङ्ख्येयगुणाः २ तेभ्योऽपि निषधनीलवसिद्धाः सङ्ख्येयगुणाः ३ तेभ्योऽपि हैमवतैरण्यवत-सिद्धकेवलं नन्दीवृत्तिः सिद्धाः सङ्ख्येयगुणाः ४ तेभ्योऽपि देवकुरूत्तरकुरूसिद्धाः सङ्ख्येयगुणाः ५ तेभ्योऽपि हरिवपरम्यकसिद्धाः विशेषा॥१२४॥
धिकाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः ७, स्वस्थानमितिकृत्वा, तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येय-18|१५ गुणाः, क्षेत्रबाहुल्यात् खस्थानाच ८, सम्प्रति त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धाः १ तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः २ तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्ख्येयगुणाः ३|| तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ग्येयगुणाः ४ तेऽभ्योऽपि हरिवर्षरम्यकसिद्धाः सवयेयगुणाः ५ तेभ्योऽपि निषधनीलवसिद्धाः सङ्खयेयगुणाः ६ तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धा विशेषाधिकाः, खस्थाने तु परस्परं 8 तुल्याः ७ ततो धातकीखण्डमहाहिमवद्रुक्मिपुष्करवरद्वीपार्द्धहिमवच्छिखरिसिद्धाः सङ्खयेयगुणाः स्वस्थाने तु चत्वा
रोऽपि परस्परं तुल्याः ८ ततो धातकीखण्डनिपधनीलवसिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवद्रुक्मिसिद्धाश्च सङ्खयेय४ गुणाः स्वस्थाने तु परस्परं तुल्याः ९ ततो धातकीखण्डहैमवतैरण्यवतसिद्धा विशेषाधिकाः १० तेभ्योऽपि पुष्करवर-131 ॥१२४॥
द्वीपार्द्धनिषधनीलवत्सिद्धाः सङ्ख्येयगुणाः ११ ततो धातकीखण्डदेवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १२ तेभ्योऽपि | धातकीखण्ड एव हरिवपरम्यकसिद्धा विशेषाधिकाः १३ ततः पुष्करवरद्वीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः
-SERESCEMER
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org