Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
श्रीधर्मनाथजिनगीतिः ॥
स्वामिन्! कीदृगहं गुणरहित: ? अभयदानमिह जीवनिकाये देयमवश्यं मुनिना किन्त्वल्पामपि यतनां नाऽहं कुर्वे दानविरहित: मनसा वाचा क्रियया चाऽपि पाल्यं यतिना शीलम् अस्खलितस्खलनाभिस्तदपि नु जात: शीलविरहित: अभ्यन्तरमथ बाह्यं च तपस्तप्यमेव ननु किन्तु गलितबलीवर्दन्यायेनाऽभूवं तपसा रहित: भाव एव चारित्रप्राणा भावो धर्माधार: किन्तु विभाववशेन मयाऽहं विहितो भावविरहित: मूलोत्तरगुणरहितोऽपि स्वं मन्ये हन्त सुविहितम् दम्भदिग्धधिषण: को मादृक् स्यान्मम सृष्ट्यामहितः यद्यप्यगुणोऽस्म्येवं भगवन्! तदपि त्वयि, तव मार्गे भक्तिरस्ति सुदृढा निष्कामा मम हृदि हे जनमहित! गुण एकोऽयं मयि चिरकालं विकसतु शतगुणशाख: धर्मजिनेशाऽहं येनाऽऽशु गुणशील: स्यां स्वहितः
......६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92