SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ - श्रीधर्मनाथजिनगीतिः ॥ स्वामिन्! कीदृगहं गुणरहित: ? अभयदानमिह जीवनिकाये देयमवश्यं मुनिना किन्त्वल्पामपि यतनां नाऽहं कुर्वे दानविरहित: मनसा वाचा क्रियया चाऽपि पाल्यं यतिना शीलम् अस्खलितस्खलनाभिस्तदपि नु जात: शीलविरहित: अभ्यन्तरमथ बाह्यं च तपस्तप्यमेव ननु किन्तु गलितबलीवर्दन्यायेनाऽभूवं तपसा रहित: भाव एव चारित्रप्राणा भावो धर्माधार: किन्तु विभाववशेन मयाऽहं विहितो भावविरहित: मूलोत्तरगुणरहितोऽपि स्वं मन्ये हन्त सुविहितम् दम्भदिग्धधिषण: को मादृक् स्यान्मम सृष्ट्यामहितः यद्यप्यगुणोऽस्म्येवं भगवन्! तदपि त्वयि, तव मार्गे भक्तिरस्ति सुदृढा निष्कामा मम हृदि हे जनमहित! गुण एकोऽयं मयि चिरकालं विकसतु शतगुणशाख: धर्मजिनेशाऽहं येनाऽऽशु गुणशील: स्यां स्वहितः ......६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy