Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ तन्मनसि प्रास्फुरन्। ___ मुहूर्तज्ञानेन तैः समग्रभारतवर्षस्य शतशो जैनसद्धेभ्यः खातमुहूर्त-जिन-बिम्बप्रवेश-अञ्जनशलाका-प्रतिष्ठा-योगोपधान-सङ्घप्रयाण-तीर्थमालारोपणादिधर्मानुष्ठानविषयकानि, स्व-परसर्वगच्छ-समुदायवर्तिभ्यो यावत् तेरापन्थ-स्थानकमार्गिभ्योऽपि सहस्रशः साधु-साध्वीभ्य: विहार-नगरप्रवेश-दीक्षा-पदप्रदानादिविषयाणि च सङ्ख्यातीतानि मुहूर्तानि प्रदत्तानि । सर्वाघसंहारिण्या सर्वकल्याणकारिण्या सुनिर्मलभावनया प्रदत्तैः पवित्रमुहूर्तेः सर्वेषां धर्मानुष्ठानानि निर्विघ्नतया साफल्यं प्रापन् । प्रत्यहं बहवो जनास्तत्पाघे साक्षात् पत्रद्वारा च मुहूर्तानि लब्धुमागच्छन् । तदा निजशक्तितोऽप्यधिकश्रमं कृत्वा ते सर्वान् सन्तोषयितुं प्रायतन्त। इदं त्वत्र बोध्यं यत् ते स्वजीवने सांसारिकप्रवृत्त्यर्थं मुहूर्तदानात् फलादेशविषयकज्योतिषो मन्त्रतन्त्रादिभ्यश्च सर्वदैवाऽलिप्ता आसन्। शिल्पज्ञानेनाऽपि शतशो जिनप्रासादास्तन्मार्गदर्शनानुसारं निर्मितिं प्राप्ताः । एवंविधेन मुहूर्तज्ञानेन शिल्पज्ञानेन च मुहूर्त-महातीर्थतया प्रसिद्धानां तेषां ख्याति: सर्वत्र प्रासरत् जनाश्च तान् बहु प्राशंसन् किन्तु तन्मनस्यभिमानलवोऽपि न स्पृष्टः । अपि तु श्लाघमानान् लोकान् तैः सदा सरलतयेदमेवोक्तं यत् “सर्वोऽप्ययं सूरिसम्राजामाशिष: प्रभावः । अहं तु पामरोऽज्ञानी चाऽस्मि।” यत्र यत्र पाण्डित्यं तत्र तत्र दारिद्रं आर्थिकं वा शारीरिकं वा । तत्र शरीरविषये एतदुक्तिं चरितार्थीकुर्वतां तेषां देहोऽपि पूर्णतया निरामयो नाऽभवत्। दीक्षाया प्रारम्भिकेषु वर्षेष्वेव वैक्रमीयवेद-मुनि-निधि-सूर (१९७४) वर्षे बीकानेरनगरे तेषां हृदयशूलरोगोऽभवन् किन्तु गुरुभगवतां निरन्तरैः कुशलोपचारैः सत्वरं ते स्वस्थीभूताः। वैक्रमीय-भुवन-सिद्धि-निधि-मार्तण्डमिते (१९८३) वर्षे वायोर्व्याधिरलगत् । सोऽपि च यावज्जीवं तानुपाद्रवीत् । एवं दक्षिणपार्श्वपीडा-यकृत्पीडा-यकृच्छोफादयोऽप्यनेके व्याधयो यावज्जीवं तेषां साहचर्यमकुर्वन् । वैक्रमीये चन्द्र-चन्द्र-ख-युगलमिते (२०११) वर्षे तैर्ज्ञानपञ्चमीदिने उपवास: कृतस्तदनु षष्ठीदिने पारणकानन्तरं तत्स्वास्थ्यमत्यन्तं व्यकरोत् । ते मूछौँ प्राप्ता: । त्रीणि दिनानि यावद् वैद्यैर्बहव उपचारा: कृतास्तथाऽपि ते न सज्जीभूताः । तदा ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92