Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तदनन्तरमहमदाबादनगरश्रेष्ठिश्रीकस्तूरभाई-मणिभाईविज्ञप्त्या सूरिसम्राड्भिरहमदाबादनगरे शाहीबागक्षेत्रे वैक्रमीयलोक-सिद्धि-निधि-मार्तण्ड-मिते (१९८३)वर्षे वैशाखे मासि दीक्षायाश्चतुर्दशेस्वायुषश्चाऽष्टाविंश एव वर्षे पंन्यासश्रीनन्दनविजयाय न्यायवाचस्पति-शास्त्रविशारदसिद्धान्तमार्तण्ड-कविरत्न 'इत्येतैश्चतुर्भिर्यथार्थबिरुदैः सह आचार्यपदं प्रदत्तम् । अतः परं ते
आचार्यश्रीविजयनन्दनसूरिरित्याह्वया जगति प्रासिध्यन्। ___व्यतीतेषु त्रिषु वर्षशतेषु प्रथमवारमेवेयति लघुपर्याये लघुवयसि च केनाऽप्याचार्यपदं प्राप्तम् । तथाऽपि तन्मनस्यहङ्कारलवोऽपि नोदितो नाऽपि च जीवने आडम्बर: प्रविष्टः। किन्तु सरलता, सात्त्विकता निराडम्बरता चैव वृद्धिङ्गता यावत् तेषामस्थिमजयो: प्रविष्टा इव।
इतस्तदाचार्यपदप्रदानमसहमानैरीाद्वेषदूषितैः कैश्चिद्विरोधितत्त्वैः प्रेरित एक: कश्चिद्धनिकः श्रेष्ठी सूरिसम्राट्पार्श्वमागत्योक्तवान् -“ भगवन्! वयं नूतनाचार्यभगवतां वाणी शुश्रूषवोऽत: पूज्यपादास्तान् विद्याशालांप्रेषयेयुः।”
तदभिप्रायं विज्ञातवन्त: सूरिसम्राजो विजयनन्दनसूरीन् विद्याशालां गन्तुमादिशन् । तेऽपि 'तथे ति कृत्वा सत्वरं तत्र प्राप्ताः । इतो विद्याशालायां तदीर्ध्यामात्सर्यप्रेरिता बहवो लोकास्तद्वयाख्यानं श्रोतुं सम्मिलिता अभवन् । श्रीनन्दनसूरिभिरपि स्वीयापूर्वशैल्या स्वस्थवृत्त्या चाऽतीवरुचिरं व्याख्यातम्। तद्वर्णनं तु श्रोतार एव कुर्युः, अत्र तु तदेव रसप्रदं यद्- व्याख्यानान्तेऽत्यन्तप्रहृष्टेन तेन धनवता निजपार्श्वस्थानि सर्वरूप्यकाणि परित: सभायां प्रक्षिप्तानि । ततो नूत्ना-चार्याभ्यर्णं गत्वा स्वधृष्टतां क्षमयितुं प्रार्थयत्। तदनन्तरं गुरुभगवदादेशेन श्रीसङ्घस्याऽऽग्रहेण च तद्वर्षे चतुर्मास्यपि भव्यरीत्या तैर्विद्याशालायामेव गमिता। ____ अपि च निजगभीरशास्त्राभ्यासेन सह तैर्विनाऽध्ययनं केवलमनुभवबलेनैवज्योति:शास्त्रे शिल्पशास्त्रे च नैपुण्यं प्राप्तम् । परमगुरुसूरिसम्राजां गुरुभगवच्छ्रीविजयोदयसूरीणां च सान्निध्येन तैरनयोर्द्वयोरपि विषययोरगाधं ज्ञानमनेकेऽनुभवाश्च स्वतीव्रमेधया लब्धाः । ततो ज्योतिषि आरम्भसिद्धि-मुहूर्तमार्तण्ड-मुहूर्तचिन्तामणि-दिनशुद्धिदीपिकादय:, शिल्पे तु शिल्परत्नाकरवास्तुसार-दीपार्णवाद्या अनेके ग्रन्थास्तैः स्वयमेव परिशील्य तथाऽऽत्मसात् कृता यथा मुहूर्तशिल्पविषयकगुण-दोषयो: पोषका: विरोधिनोऽपवादसम्बन्धिनश्च शास्त्रपाठास्तद्रहस्यं च सदैव
४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92