Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
जीवदयारुचिना श्रावकसाराभाई-इत्यनेन सौनिकगृहात् शतशो जीवा मोचयित्वा तत्समीप आनीताः। ततस्तेषां कर्णमूले -" भगवन्त:! भवदारोग्यनिमित्तमेनं जीवमभयपूर्वकं मोचयाम:।" इत्युक्त्वा प्रत्येकं प्राणिनं बहिर्नयति स्म। एवं शतश: कृतम् । ततोऽपराह्ने वैद्यैरन्तिमोपचारतया सूचिवेधप्रयोगेणौषधं दत्तम् । तेनौषधेन शनैः शनैः सजीभवद्भिस्तै स्त्रिभिर्दिनैर्भानं लब्धम् । सभानान् तान् दृष्ट्वा तत्रस्था मुनयो मिलिताश्च जना अतीवाऽऽनन्दं प्राप्ताः । सर्वैरुच्चनिर्घोषेण जयनादः कृतः । एतदृष्ट्वा ते सुप्तोत्थिता इवाऽऽश्चर्यं प्राप्ताः । ततो विदितस्ववृत्तान्तास्ते कथितवन्तो यद् - “मयाऽद्य पुनर्जन्म लब्धम् ।” एतदनन्तरं वर्षं यावत् तेऽनेकव्याधिभिरुपद्रुता वैद्योपचारैश्चेषत्स्वस्थतां प्रापन् । किन्तु पूर्ववत् स्वास्थ्यं तु नैव लब्धम् । वैक्रमीये सिद्धि-सूर्यशून्य-युग्ममिते सिद्धि-युग्म-शून्य-युग्म-मिते(२०१८-२०२८) च वर्षे दक्षिण-वामपार्श्वयोः सारणग्रन्थेरुपद्रवोऽभूत् । शस्त्रक्रियया च ते सज्जीभूताः। __ वैक्रमीयसूर्य-लोक-शून्य-युग्ममिते(२०३१) वर्षे तेषां कफप्रकोपोऽभूत् तेन चशीतज्वरो लग्नः । दिनद्वयेनाऽपि स व्याधिर्नैव नष्टः । ततः सर्वेषु चिन्तिता अभवन् । किन्तु वैद्यानां साधूपचारैर्निरामयीभूतास्ते पुनरपि पुनरवतारो लब्ध इत्यन्वभवन् ।
एवं चाऽन्यैरपि बहुभिर्लघुव्याधिभिस्तेऽपटुशरीरत्वादाजीवनमुपद्रुताः । किन्त्विदमत्र ज्ञेयं यदेतावद्भिर्व्याधिभि: पीडिता अपि ते निजसत्त्वपूतचारित्रबलेन दृढ-स्थिरमनोबलेन च स्वमनसा कदाऽप्यस्वस्था नाऽभवन् नाऽपि च शासन-सङ्घ-तीर्थादीनां कार्याणि स्थगितवन्तः।
शरीरविषये ते दारिद्यमन्वभवन्नपि गुणसम्पत्त्या तु चक्रवर्तिनोऽप्यधिकसमृद्धिमन्त आसन् । निराडम्बरा सरलताऽऽजीवनं तेषां विचार-वचो-वर्तनेषु क्षीरनीरतयाऽऽत्मसाद्भूता । तैः स्वजीवने कदाऽपि दम्भलवयुतमपि न चिन्तितं नाऽऽचीर्णं न चाऽन्येषां वञ्चना स्ववचनैः कृता । यत्कार्यं मनसि चिन्तितं तदेव वचस्सु प्रकटितवन्तस्तदेव चाऽऽचरन्ति स्म । बाह्याडम्बरस्तु कदाऽपि तज्जीवने प्रविष्टिं न प्रापत्। __ एवं सहजसहिष्णुताऽपि तैर्निजजीवने सुसाधिता । स्वनिन्दकैर्विरोधिभिरवर्णवादिभिश्च ते कदाऽपि नाऽस्वस्थीभूता: नाऽपि तद्विरोधाय प्रत्युक्तवन्तः । अपि तु तत्करुणया, प्रेम्णा तत्कार्यसाधकतया च तान् स्वानुकूलितवन्तः । एषाऽपि सहिष्णुता व्यापकरूपेण परमतसहिष्णुतया
४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92