Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समीहितम् । यदि वा क्रोधं न मुञ्चति तदा दण्डनीतिं योक्ष्ये।'
ततस्तेन राजपाकशालायां नानाभक्ष्ययुता सरसरसवती कारिता । ततस्तत्सर्वं सुवर्णमयभाजनेषु सज्जीकृत्य स्वीयशयनागारे संस्थापितं, स्वस्य च पल्यकोपरि निजोत्तरासङ्गेनोच्छीर्षकमाच्छाद्य मनुष्याकृतिरिव विहिता। स्वयं तु निजाङ्गरक्षैः परिवृतः सन् खड्गहस्तो दीपच्छायायां निलीय सावधानस्तिष्ठति।
निशीथसमये वातायनद्वारे प्रथममट्टहासशब्द: श्रुतः। ततश्च धूमप्रसरो ज्वालान्वितो दृष्टः । तन्मध्ये च विकरालस्वरूपेणाऽऽगच्छन् वेतालस्तेन विलोकित:। अन्तरागतेन वेतालेन बुभुक्षाक्षामकुक्षित्वाद् दृष्टमात्रमेव सर्वमपि भोजनं भुक्तम् । ततो गन्धद्रव्यैः स्वशरीरं विलिप्य सुगन्धि ताम्बूलं च मुखमध्ये क्षिप्त्वा सन्तुष्टः स पल्यङ्के उपविष्टः । ततस्तच्छायायां निलीनं विक्रम दृष्ट्वा कथयति -“अहो! किमेतत् सर्वं त्वया मदर्थं प्रगुणीकृतम् ?"
“आमि”ति प्रोच्य विक्रमेणोदितं -“को भवान् ?” तेनोक्तं -“अहं देवराजेन्द्रप्रतीहारतया प्रसिद्धोऽग्निवेताल- नामा प्रेतराज: ।अस्य राज्यस्य वैरित्वात् प्रत्यहमेकै कं राजानं मारयामि । किन्तु तव भक्त्या प्रीणितोऽहमभयदानपूर्वकमेतद् राज्यं ते ददामि। परमीदृशी रसवती गन्धताम्बूलादि च सर्वदैव मदने ढौकनीयं त्वया।" विक्रमेणोक्तं - " प्रसादितोऽहं भवद्भिः। सदैव वो भक्तिं करिष्यामि।” एवंक्रमेण कतिपयदिनेषु व्यतीतेष्वेकदा विक्रमेण वेतालो निजमायुः पृष्टः। तदा तेनोक्तं - “नाऽहं जानामि । किन्तु महेन्द्रमापृच्छ्य श्वस्त्वां कथयिष्ये।”
अन्यस्यां रात्रौ समागत्य तेनोक्तं -“भवान् सम्पूर्णशतवर्षायुष्मानिति महेन्द्रेणाऽऽदिष्टम्।”
पुनरपि राज्ञा - “ भवान् मम सुहृत् । अतो महेन्द्रं निवेद्य तच्छक्त्या ममाऽऽयुरेकेन वर्षेण हीनमधिकं वा कारये”त्युपरुद्धः । इदमुररीकृत्य गत: सोऽन्यस्यां निशि समागत्योवाच-“मित्र! महेन्द्रस्याऽपि नेदृशी शक्तिर्यया स भवदायुर्नवनवतिमेकोत्तरं शतं वा कुर्यात् ।” ___ एतच्छ्रुत्वा परस्मिन् दिने विक्रमः सर्वं भक्ष्यभोज्यादिकं निषिध्य स्वयं च सङ्ग्रामाय सजीभूय वातायनसमीपो तिष्ठति । स तु वेताल आगतः सन् भोज्यादिकमपश्यन् राजानं हन्तुं धावितः। सोऽपि सावधानतया तेन सह योद्धं लग्नः । चिरं तयोयुध्यमानयो राज्ञाऽवसरं लब्ध्वा स पृथिव्यां
७०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92