SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ - जीवदयारुचिना श्रावकसाराभाई-इत्यनेन सौनिकगृहात् शतशो जीवा मोचयित्वा तत्समीप आनीताः। ततस्तेषां कर्णमूले -" भगवन्त:! भवदारोग्यनिमित्तमेनं जीवमभयपूर्वकं मोचयाम:।" इत्युक्त्वा प्रत्येकं प्राणिनं बहिर्नयति स्म। एवं शतश: कृतम् । ततोऽपराह्ने वैद्यैरन्तिमोपचारतया सूचिवेधप्रयोगेणौषधं दत्तम् । तेनौषधेन शनैः शनैः सजीभवद्भिस्तै स्त्रिभिर्दिनैर्भानं लब्धम् । सभानान् तान् दृष्ट्वा तत्रस्था मुनयो मिलिताश्च जना अतीवाऽऽनन्दं प्राप्ताः । सर्वैरुच्चनिर्घोषेण जयनादः कृतः । एतदृष्ट्वा ते सुप्तोत्थिता इवाऽऽश्चर्यं प्राप्ताः । ततो विदितस्ववृत्तान्तास्ते कथितवन्तो यद् - “मयाऽद्य पुनर्जन्म लब्धम् ।” एतदनन्तरं वर्षं यावत् तेऽनेकव्याधिभिरुपद्रुता वैद्योपचारैश्चेषत्स्वस्थतां प्रापन् । किन्तु पूर्ववत् स्वास्थ्यं तु नैव लब्धम् । वैक्रमीये सिद्धि-सूर्यशून्य-युग्ममिते सिद्धि-युग्म-शून्य-युग्म-मिते(२०१८-२०२८) च वर्षे दक्षिण-वामपार्श्वयोः सारणग्रन्थेरुपद्रवोऽभूत् । शस्त्रक्रियया च ते सज्जीभूताः। __ वैक्रमीयसूर्य-लोक-शून्य-युग्ममिते(२०३१) वर्षे तेषां कफप्रकोपोऽभूत् तेन चशीतज्वरो लग्नः । दिनद्वयेनाऽपि स व्याधिर्नैव नष्टः । ततः सर्वेषु चिन्तिता अभवन् । किन्तु वैद्यानां साधूपचारैर्निरामयीभूतास्ते पुनरपि पुनरवतारो लब्ध इत्यन्वभवन् । एवं चाऽन्यैरपि बहुभिर्लघुव्याधिभिस्तेऽपटुशरीरत्वादाजीवनमुपद्रुताः । किन्त्विदमत्र ज्ञेयं यदेतावद्भिर्व्याधिभि: पीडिता अपि ते निजसत्त्वपूतचारित्रबलेन दृढ-स्थिरमनोबलेन च स्वमनसा कदाऽप्यस्वस्था नाऽभवन् नाऽपि च शासन-सङ्घ-तीर्थादीनां कार्याणि स्थगितवन्तः। शरीरविषये ते दारिद्यमन्वभवन्नपि गुणसम्पत्त्या तु चक्रवर्तिनोऽप्यधिकसमृद्धिमन्त आसन् । निराडम्बरा सरलताऽऽजीवनं तेषां विचार-वचो-वर्तनेषु क्षीरनीरतयाऽऽत्मसाद्भूता । तैः स्वजीवने कदाऽपि दम्भलवयुतमपि न चिन्तितं नाऽऽचीर्णं न चाऽन्येषां वञ्चना स्ववचनैः कृता । यत्कार्यं मनसि चिन्तितं तदेव वचस्सु प्रकटितवन्तस्तदेव चाऽऽचरन्ति स्म । बाह्याडम्बरस्तु कदाऽपि तज्जीवने प्रविष्टिं न प्रापत्। __ एवं सहजसहिष्णुताऽपि तैर्निजजीवने सुसाधिता । स्वनिन्दकैर्विरोधिभिरवर्णवादिभिश्च ते कदाऽपि नाऽस्वस्थीभूता: नाऽपि तद्विरोधाय प्रत्युक्तवन्तः । अपि तु तत्करुणया, प्रेम्णा तत्कार्यसाधकतया च तान् स्वानुकूलितवन्तः । एषाऽपि सहिष्णुता व्यापकरूपेण परमतसहिष्णुतया ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy