Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तत्राऽऽगमनाय संस्थामुख्य-श्रेष्ठिश्रीकस्तूरभाई- लालभाई-इत्यनेनाऽन्यैश्च सङ्घाग्रणीभिर्विनतिपूर्वकं ते आमन्त्रिताः । अतस्ते पादलिप्तपुरमभिगन्तुमुद्यता: मार्गशीर्षकृष्णतृतीयादिनेऽहमदाबाद विहारमारब्धवन्तः ।
1
CC
आचार्यश्रीविजयप्रियङ्करसूरि-श्रीविजयसूर्योदयसूरि-श्रीदुर्लभसागरसूरिप्रभृतिभि: सह विहरन्तस्ते क्रमेण मृगशीर्ष कृष्णचतुर्दशीदिने तगडीग्रामं प्राप्ताः । तत्र प्रातः समये आहारं गृहीत्वा सूर्यातपं ग्रहीतुमुपाश्रयस्य बहिर्भागे उपविष्टैस्तैर्मम गुरुभगवतो भगवद्गीताया द्वितीयाध्यायस्य स्थितप्रज्ञस्वरूपवर्णनस्य श्लोकाः पाठिता: । अपराह्ने आकरुग्रामात् पूर्वपरिचितो वैद्यश्रीकिशोरभाई-इत्यागतः । तेन सार्धं ते स्वास्थ्यचर्चां कृतवन्तः । ततः सायंकाले दशोनपञ्चवादने आहारग्रहणानन्तरं मुखमाचमतां सहसा - भो ! मम किमपि भवती” ति वदतां तेषां शिरोऽवनतं, जिह्वा वलिता । हस्तात् पात्रं पतितम् । मुखाच्छब्दा विशीर्णाः । द्रागिति सर्वे मिलिताः। कार्यवशादन्यत्र गतो वैद्योऽपि द्रुतमाहूतः । तेनाऽप्यागत्य नाडीपरीक्षणं कृत्वा सर्वेभ्यः कथितं - “महाराजा:! गुरुवर्याणां स्वास्थ्यं चिन्ताजनकं ज्ञायते ” इति । तच्छ्रुत्वा सर्वै: कथितं - " वैद्य ! येन केनाऽप्युपचारेण तान् सज्जीकरोतु भवान् ।” ततस्तेन सूचिवेधेनौषधं दत्त्वा धन्धुकानगराद् गान्धीनामानं वैद्यमाह्वातु - मनुरुद्धम् । झटिति तद्वयवस्था कृता । किन्तु प्रतिक्षणं पूज्यवर्याणामस्वस्थताऽवर्धत । तद् दृष्ट्वा वैद्येनोक्तं 'भगवन्तः ! गुरुभगवन्तो न चिराय । भवन्तो यत्कर्तव्यं द्रुतं कुर्वन्तु ।”
-
सत्वरं सर्वैर्नमस्कारमन्त्ररटनमारब्धम् । चतुःशरणस्वीकारपाठश्च भणितः । तच्छ्रुत्वा गुरुभगवद्भिः क्षणं नेत्रे उन्मील्य परितो दृष्ट्वा निमीलिते । तन्मुखे प्रसन्नं मृदु च हास्यं प्रसृतम् । विंशत्यधिकपञ्चवादने तेषां नाडी रुद्धा । वैद्येन सम्यक् परीक्ष्य पञ्चक्षणानन्तरं कथितं - “ हृदयं स्थगितम् । गुरुभगवन्तो न विद्यन्तेऽस्मिन् देहे । ” ए तदाकर्ण्य सर्वे स्तब्धीभूताः । कोऽप्येतत् सत्यं न मन्यते । तदात्वएव प्राणवायुसाधनादियुतो गान्धीनामा वैद्यो धन्धुकात आगतः । सर्वैश्चिन्तितं ‘किञ्चिद् भविष्यति ।' किन्तु तेनाऽपि निरीक्ष्य कथितं - “ निष्प्राणमेतत् शरीरम् ।” सर्वेषां मनो हृदयं शरीरं च निश्चेष्टीभूतं स्त्यानीभूतमिव सर्वत्र तमः प्रसृतमिव । वज्राहता इव सर्वे किंकर्तव्यविमूढा अभवन् । आः ! दुःशकं खलु तद् वर्णनम् ।
9
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92