Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 62
________________ - सर्वतोमुखज्ञानप्रतिभया तैर्निजजीवने षोडश ग्रन्था विरचिताः । स्वस्थविद्वत्तया भव्यविचारशक्त्या च तेषां सर्वकृतयः सुसमृद्धा: सन्ति । एतानि तन्नामानि - ग्रन्थनाम रचनासंवत् रचनास्थलम् १. जैनस्तोत्रभानुः वैक्रमीय १९७२ सादडी २. जैनसिद्धान्तमुक्तावली- तत्त्वकल्पलताभिधटीकोपेता ” १९७५ अहमदाबाद ३. षडशीतिप्रकाश:(चतुर्थकर्मग्रन्थटीका) ” १९७६ उदयपुर ४. कर्मस्तवप्रकाश:(द्वितीयकर्मग्रन्थटीका) ” १९७९ स्तम्भनपुर ५. सूरिस्तवशतकम् १९७९ ६. समुद्घाततत्त्वम् १९८४ ७. तीर्थकृन्नाकर्मविचार: १९८५ मधुपुरी(महुवा) ८. प्रतिष्ठातत्त्वम् १९८९ कदम्बगिरि ९. मुनिसम्मेलननिर्णयानुवादः १९९० अहमदाबाद १०. स्याद्वादरहस्यपत्रविवरणम् १९९२ कदम्बगिरि ११. पर्युषणातिथिविनिश्चयः १९९३ जामनगर १२. आचेलक्यतत्त्वम् १९८४ स्तम्भनपुर १३. हैमनेमिप्रवेशिकाव्याकरणम् अहमदाबाद/ स्तम्भनपुर १४. जैनतर्कसङ्ग्रहः स्तम्भनपुर १५. श्रीपद्मावतीस्तोत्रम् पत्तन १६. श्रीकदम्बगिरिस्तोत्रम् " १९९३ (एकस्मिन्नेव दिवसे विरचितम्) १९८६ " १९८३ १९८२ जामनगर ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92