SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ - सर्वतोमुखज्ञानप्रतिभया तैर्निजजीवने षोडश ग्रन्था विरचिताः । स्वस्थविद्वत्तया भव्यविचारशक्त्या च तेषां सर्वकृतयः सुसमृद्धा: सन्ति । एतानि तन्नामानि - ग्रन्थनाम रचनासंवत् रचनास्थलम् १. जैनस्तोत्रभानुः वैक्रमीय १९७२ सादडी २. जैनसिद्धान्तमुक्तावली- तत्त्वकल्पलताभिधटीकोपेता ” १९७५ अहमदाबाद ३. षडशीतिप्रकाश:(चतुर्थकर्मग्रन्थटीका) ” १९७६ उदयपुर ४. कर्मस्तवप्रकाश:(द्वितीयकर्मग्रन्थटीका) ” १९७९ स्तम्भनपुर ५. सूरिस्तवशतकम् १९७९ ६. समुद्घाततत्त्वम् १९८४ ७. तीर्थकृन्नाकर्मविचार: १९८५ मधुपुरी(महुवा) ८. प्रतिष्ठातत्त्वम् १९८९ कदम्बगिरि ९. मुनिसम्मेलननिर्णयानुवादः १९९० अहमदाबाद १०. स्याद्वादरहस्यपत्रविवरणम् १९९२ कदम्बगिरि ११. पर्युषणातिथिविनिश्चयः १९९३ जामनगर १२. आचेलक्यतत्त्वम् १९८४ स्तम्भनपुर १३. हैमनेमिप्रवेशिकाव्याकरणम् अहमदाबाद/ स्तम्भनपुर १४. जैनतर्कसङ्ग्रहः स्तम्भनपुर १५. श्रीपद्मावतीस्तोत्रम् पत्तन १६. श्रीकदम्बगिरिस्तोत्रम् " १९९३ (एकस्मिन्नेव दिवसे विरचितम्) १९८६ " १९८३ १९८२ जामनगर ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy