________________
-
सर्वतोमुखज्ञानप्रतिभया तैर्निजजीवने षोडश ग्रन्था विरचिताः । स्वस्थविद्वत्तया भव्यविचारशक्त्या च तेषां सर्वकृतयः सुसमृद्धा: सन्ति । एतानि तन्नामानि - ग्रन्थनाम
रचनासंवत् रचनास्थलम् १. जैनस्तोत्रभानुः
वैक्रमीय १९७२ सादडी २. जैनसिद्धान्तमुक्तावली- तत्त्वकल्पलताभिधटीकोपेता
” १९७५
अहमदाबाद ३. षडशीतिप्रकाश:(चतुर्थकर्मग्रन्थटीका)
” १९७६
उदयपुर ४. कर्मस्तवप्रकाश:(द्वितीयकर्मग्रन्थटीका)
” १९७९ स्तम्भनपुर ५. सूरिस्तवशतकम्
१९७९ ६. समुद्घाततत्त्वम्
१९८४ ७. तीर्थकृन्नाकर्मविचार:
१९८५ मधुपुरी(महुवा) ८. प्रतिष्ठातत्त्वम्
१९८९ कदम्बगिरि ९. मुनिसम्मेलननिर्णयानुवादः
१९९० अहमदाबाद १०. स्याद्वादरहस्यपत्रविवरणम्
१९९२ कदम्बगिरि ११. पर्युषणातिथिविनिश्चयः
१९९३
जामनगर १२. आचेलक्यतत्त्वम्
१९८४ स्तम्भनपुर १३. हैमनेमिप्रवेशिकाव्याकरणम्
अहमदाबाद/
स्तम्भनपुर १४. जैनतर्कसङ्ग्रहः
स्तम्भनपुर १५. श्रीपद्मावतीस्तोत्रम्
पत्तन १६. श्रीकदम्बगिरिस्तोत्रम्
" १९९३ (एकस्मिन्नेव दिवसे विरचितम्)
१९८६
" १९८३
१९८२
जामनगर
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org