Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीमान् वीरजिनो जीयाद् यच्छासनरसायनम् । रसयित्वाऽभून्नूनं शिथिला मे भवार्तयः ॥२॥
श्रीगौतमेन्द्रभूति: स्ताद् भव्यानामिन्द्रभूतये ।
कवलै: केवलालोककर्ता योऽभूत् तपस्विनाम् ॥३॥ यन्नामस्मृतिमात्रेण सिध्यन्ति सर्वकामना: । सुधाधारोपमा यद्गीरमोघा भव्यदेहिषु ॥४॥
पूज्यास्ते शासनोद्धार-धुरीणा धीरबुद्धयः । पवित्रप्रौढसाम्राज्या जयन्ति नेमिसूरयः ।।५।।युग्मम्।।
(प्रतिष्ठातत्त्वे मङ्गलश्लोका:) किञ्च तैर्गुर्जरभाषायामपि तीर्थकराणां षट् स्तवनानि विरचितानि । विस्तारभयाच्चाऽत्र नोपन्यस्तानि ।
अथ तेषां कानिचित् प्रासङ्गिकवचनानि प्रस्तूयन्ते (एकदा जापानीय एको बौद्ध: साधु: चू-ची-हा-सी-इत्याह्न आगमाध्ययनार्थं भारतदेशमागतः। स कदाचित् पूज्यवर्यान्तिक मागतः । तदा तेन -“अद्यतने वैज्ञानिकयुगे धर्मस्य काऽवश्यकता ? कश्चोपयोग:?” इति पृष्टेऽयं तेषां प्रत्युत्तर: -) “ धर्मोऽनीतिमाचरन्तं नीतिमन्तं करोति । यद्यपि राजपुरुषा अप्यन्यायिनं नीतिशास्त्रानुसारेण दण्डयन्ति। किन्तु न तेन स नीतिमान् भवति नाऽप्यन्यायो नश्यति । धर्मस्तु प्रेम्णाऽन्यायं नाशयित्वा जनतां नीतिमतीं करोति । एतदर्थमेवाऽस्मिन् युगे
धर्मस्याऽऽवश्यकता।” २. “धनिका विद्वज्जनोचितमानन्दं कदाऽपि नाऽनुभवन्ति,विद्वांसस्तु यदृच्छया धनिकोचितमानन्द
मनुभवितुं समर्थाः । द्वयोर्मध्ये इयानेव भेदः।” ३. “समग्रसम्प्रदायस्था जैनास्तु कदाचिदैक्यं प्राप्स्यन्ति। किन्त्वस्मास्वेव द्वादशभ्रातृषुत्रयोदश महानसा:
सन्ति । यदि ते एकीभवन्ति तदा बाढं भवेत् । परन्तु सर्वे'वचनेष्वेव धनिका:' स्वार्थं तु नैव त्यजन्ति,
ततश्चैक्यं कथं भवेत् ?।” ४. “जैनधर्मस्तु महान् विशालश्च । तादृशो विशालो न कस्याऽपि धर्मः । स न सङ्कुचितः, किन्त्वस्माभिः
स कूपमण्डूकायितऽस्ति। पुन: कथं स विशालीक्रियेत ? कथं तस्य विशालताऽर्पणीया एतदर्थमस्माकं
५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92