Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 35
________________ - ॥ गुरुवन्दना ।। -मुनिधर्मकीर्तिविजयः सुतेज:सम्पन्नं मधुरवदनं नेत्रयुगलं कृपावृष्टिं वर्षद् गुरुगुणयुता गीश्च शुभदा । मुदा यस्याऽहं तं जिनवरमत-क्षेमनिरतं गुरुं नेमिं सूरिं शुचिमतिनिधिं स्तौमि सुतराम् ॥१॥ (शिखरिणीवृत्तम्) पूज्य: श्रीउदयाभिध: शममय: पूज्यं सदा संस्तुवे पूज्येन प्रहतोऽशुभावलिचय: पूज्याय हस्ताञ्जलि: । पूज्याच्च प्रसृतं विधानममलं पूज्यस्य धैर्यं परं । पूज्ये निर्मलदर्शनं सुचरणं भो: पूज्य! सौख्यं कुरु ॥२।। (शार्दूलविक्रीडितवृत्तम्) प्रपञ्चमदवर्जितो निखिलसङ्घशान्तिप्रदः परास्तरिपुसंहतिः शमदमैस्तपोभिस्तथा। प्रचण्डमतिवैभवै: विजितवादिवृन्दारको गुरुर्जयतु नन्दनः प्रवरसाधुसन्नायकः ॥३॥ (पृथ्वीवृत्तम्) २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92