Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
॥श्रीगौतमाष्टकम् ॥
-मुनिधर्मकीर्तिविजयः गोबरनगरस्थाय वसुभूत्यन्वयश्रिये।
स्वामिने लब्धिकामिन्या गौतमगुरवे नमः ॥१॥ गुरुर्वाडववंशस्याऽशेषवेदान्तपारगः। गर्वोन्मत्तो विजेतुं स आगतो निकषा विभुम् ।।२।।
त्रैशलेयस्य विश्रुत्य श्रोत्राभ्याममृतां गिरम् ।
शिष्यीभूत: प्रशान्त: स दृष्ट्वा च मधुरं मुखम् ।।३।। निर्माय द्वादशाङ्गी च विधृत्य त्रिपदीं प्रभोः। आदिगणधरो भूत: स विद्यासेवधि: सुधीः॥४॥
सदेशशिवदेहिभ्य: स्मेर: केवलदीपकः ।
गौतमगुरुणा दत्तः समीपे वसता विभोः॥५।। वीर! वीर! इति प्रोक्ते प्राप्तं वीरानुरागिणा। विरागात् केवलं वीरात् गते वीरे शिवालये॥६॥
सिद्धिजानि: कृपालुः स दग्धकर्मव्रजावलिः ।
त्रिलोकशृङ्गमारूढ: प्राप्तुकाम: सुखश्रियम् ॥७॥ प्रशस्तकर्मभोक्ता च मनोवाञ्छितदायकः। श्रीचिन्तामणितुल्य: स गौतम: श्रेयसेऽस्तु नः ।।८।।
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92