SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॥श्रीगौतमाष्टकम् ॥ -मुनिधर्मकीर्तिविजयः गोबरनगरस्थाय वसुभूत्यन्वयश्रिये। स्वामिने लब्धिकामिन्या गौतमगुरवे नमः ॥१॥ गुरुर्वाडववंशस्याऽशेषवेदान्तपारगः। गर्वोन्मत्तो विजेतुं स आगतो निकषा विभुम् ।।२।। त्रैशलेयस्य विश्रुत्य श्रोत्राभ्याममृतां गिरम् । शिष्यीभूत: प्रशान्त: स दृष्ट्वा च मधुरं मुखम् ।।३।। निर्माय द्वादशाङ्गी च विधृत्य त्रिपदीं प्रभोः। आदिगणधरो भूत: स विद्यासेवधि: सुधीः॥४॥ सदेशशिवदेहिभ्य: स्मेर: केवलदीपकः । गौतमगुरुणा दत्तः समीपे वसता विभोः॥५।। वीर! वीर! इति प्रोक्ते प्राप्तं वीरानुरागिणा। विरागात् केवलं वीरात् गते वीरे शिवालये॥६॥ सिद्धिजानि: कृपालुः स दग्धकर्मव्रजावलिः । त्रिलोकशृङ्गमारूढ: प्राप्तुकाम: सुखश्रियम् ॥७॥ प्रशस्तकर्मभोक्ता च मनोवाञ्छितदायकः। श्रीचिन्तामणितुल्य: स गौतम: श्रेयसेऽस्तु नः ।।८।। २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521001
Book TitleNandanvan Kalpataru 1999 00 SrNo 01
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year1999
Total Pages92
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy