________________
॥श्रीगौतमाष्टकम् ॥
-मुनिधर्मकीर्तिविजयः गोबरनगरस्थाय वसुभूत्यन्वयश्रिये।
स्वामिने लब्धिकामिन्या गौतमगुरवे नमः ॥१॥ गुरुर्वाडववंशस्याऽशेषवेदान्तपारगः। गर्वोन्मत्तो विजेतुं स आगतो निकषा विभुम् ।।२।।
त्रैशलेयस्य विश्रुत्य श्रोत्राभ्याममृतां गिरम् ।
शिष्यीभूत: प्रशान्त: स दृष्ट्वा च मधुरं मुखम् ।।३।। निर्माय द्वादशाङ्गी च विधृत्य त्रिपदीं प्रभोः। आदिगणधरो भूत: स विद्यासेवधि: सुधीः॥४॥
सदेशशिवदेहिभ्य: स्मेर: केवलदीपकः ।
गौतमगुरुणा दत्तः समीपे वसता विभोः॥५।। वीर! वीर! इति प्रोक्ते प्राप्तं वीरानुरागिणा। विरागात् केवलं वीरात् गते वीरे शिवालये॥६॥
सिद्धिजानि: कृपालुः स दग्धकर्मव्रजावलिः ।
त्रिलोकशृङ्गमारूढ: प्राप्तुकाम: सुखश्रियम् ॥७॥ प्रशस्तकर्मभोक्ता च मनोवाञ्छितदायकः। श्रीचिन्तामणितुल्य: स गौतम: श्रेयसेऽस्तु नः ।।८।।
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org