Book Title: Nandanvan Kalpataru 1999 00 SrNo 01
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
केन प्रकारेण तमानेतुमहमदाबादनगरं गन्तुमुद्यताः । किन्तु तज्जनन्या स्पष्टतया कथितं यद् “यदि तेन दीक्षा गृहीता तर्हि तमङ्गुल्याऽपि मा स्पार्ष्ट, यद्यदीक्षितस्तर्हि यथाकथमपि तं गृहमानयत ।” तद्वचनं स्वीकृत्य सर्वेऽप्यहमदाबादनगरे सूरिसम्राट्पार्श्वमागताः । आगत्यमात्रं तैः परुषभाषया यत्तत् प्रलप्य पृष्टं - " कुत्राऽस्माकं नरोत्तमः ? अद्यैव नो ददातु । ”
66
""
गुरु भगवन्तोऽवदन् - 'यद्यत्र स्यात् तर्हि विलोक्य तं नयत ।
तैः सर्वत उपाश्रयः शोधितः, किन्तु कुत्राऽपि न लब्धस्तद्गन्धोऽपि । ततो गुरुभिस्ते सर्वेऽप्याश्वासिता यत्-“सोऽत्र नास्त्येव, किन्तु यदाकदाऽपि मत्पार्श्वमागच्छेत् तदाऽहं सर्वप्रथमं युष्माकमेव ज्ञापयिष्यामि । ततो यूयं यच्चिकीर्षथ तत्कुरुत । ”
1
तच्छ्रुत्वा विश्वस्ताः सर्वे स्वस्थानं प्राप्ताः ।
किन्त्वाशङ्कितो ज्येष्ठभ्राता सुखलालस्तच्छुद्धिं लब्धुं सर्वत्र मृगयमाणो भ्रामं भ्रामं कालिकाता-नगरं प्राप्तः । तत्र जिनालये जिनपूजां कृत्वा समीपस्थोपाश्रये गुरून् वन्दितुं गतः । तदानीं तत्राऽग्नियानविहारी श्रीशान्तिविजयाख्यो यतिरासीत्। सुखलालेन विधिपूर्वकं स वन्दितः । तदा मुनिना - " कुतस्त्यो भवान् ? ” इति पृष्टे - बोटाद नगरवास्तव्योऽहम् । ” इति तेन प्रत्युक्तम् । “ किंनिमित्तमत्राऽऽगमनम् ?” इति पुनरपि मुनिना पृष्टे तेनोक्तं - "कुत्राऽपि गतस्य कनीयसो भ्रातुः शुद्धीकर्तुं भ्राम्यामि । न जाने क्व लप्स्यते ?
"C
"
-
तच्छ्रुत्वा ज्योतिःशास्त्राभ्यासिना तेन यतिना प्रश्नकुण्डलिकामुपयुज्य कथितं भ्राता दीक्षितोऽस्ति । स च द्वादशमासपूर्वं न लप्स्यते त्वया । अतो मा कार्षीश्चिन्ताम् ।” सुखलालोऽप्यनायासमेव तद्वचनं श्रद्धाय शोधनं मुक्त्वा गृहं प्रतिनिवृत्तः ।
इतश्च चतुर्मास्यां पूर्णायां वैक्रमीयसोम - ऋषि - निधि - एकमिते (१९७१) वर्षे मुनि - नन्दनविजयसहिताः पंन्यासश्रीप्रताप विजयादयो मुनिवरा राजगढतो विहृत्य मारवाडप्रदेशं प्राप्ताः । अहमदाबादतोऽपि सपरिवारा: सूरिसम्राजो विहृत्य मारवाडप्रदेशस्थसादडीग्राममागताः । तज्ज्ञात्वा सर्वेऽपि पंन्यासश्रीप्रतापविजयादयः सत्वरं सादडीग्राममागच्छन् । ततः सूरिसम्राड्भर्बोटादनगर एतत्समाचारः प्रेषितः । अतः मातापित्रादयः सर्वे स्वजना: द्रुतं सादडीग्राममागताः । तत्र मुनिनन्दनविजयतया परावृत्तं स्वपुत्रं वीक्ष्य पित्रैतावदेवोक्तं यद् - " अहं बोटाद नगरे
४१
Jain Education International
For Private & Personal Use Only
-
CC
तव
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92