Book Title: Mohan Charitam Author(s): Damodar Sharma Publisher: Devkaran Muljibhai View full book textPage 8
________________ ॥ विज्ञापना ॥ विदितमेतद्विदुषां यदेतस्मिन्भारते वर्षे चिरंतनानि धर्मप्रतिपादकानि दर्शनानि कालदोषादनुदिनं निदाघसमये सरांसीव तानवं भजन्ते । विरलतराचा स्मिन्समये स्वयं समयानुसरणेन भविकसंघं सन्मार्ग प्रापयन्तः सन्तोऽपि प्रत्यूषे तारकापुञ्जा इव । तद्यदि कोsपि मरुष्वमरतरुरिवान्धतमसे प्रदीप इव भवदवदग्धान्मिथ्याभिनिवेशान्धांr जनानुपदेशामृतं पाययित्वा सम्यक्त्वप्रदीपं च दत्त्वानुगृह्णीयात्तत्स लोकोत्तरगुणभाजनं पुरुषपुङ्गवः सर्वेषां गुणग्राहकाणां प्रशंसनीयोऽभ्यर्चनीयश्च नात्र संशीतिः । सांप्रतं खरतरगच्छनभोनभोमणिकल्पाः श्रीमन्मोहनमुनयः सर्वज्ञवचनानुगुणयुक्तियुक्तप्रबोधदानेन दुर्जनानां दौर्जन्यमपहरन्त एतामवसर्पिणीमुत्सfर्पणीदेश्यां विदधते । चरितमेतेषामा जन्मतः श्रवणीयमभिनन्दनीयमनुकरणीयं चेत्यवधार्य जैनग्रन्थोत्तेजिकया पर्षदा प्रोत्साहितः स्वयमनुभूतं श्रुतं चानुरुद्धयेदं यथामति प्राणयम् । इदं चालान्निरीक्ष्य संस्करणे साहाय्यं ददतां गाडगिळोपाह्वकेशवात्मजदिनकरशास्त्रिणां महान्तमुपकारभारं वहामि । अत्र च भ्रान्तेः पुरुषधर्मत्वाद्यत्स्तोकं वा बहु वा स्खलितं परिदृश्येत तत्सुधीभिः क्षन्तव्यं संस्करणीयं चेत्यलं पल्लवितेन । अत्रच प्रथमद्वितीयसर्गयोर्यत्र यत्र 'संवाद' इति पदमागच्छति तत्र तत्र 'संवद्वर्षे ' इत्यादिकोशप्रामाण्येन संवदीत्येतस्य प्रयुक्तस्याशुद्धिप्रतिपादनं न कार्यम्, बहुषु जैनीयग्रन्थेषु तथा प्रयुक्तत्वात् । अपिच, कोशकारस्यापि संवदित्यव्ययमेवेति नाग्रहः । ध्वनितं चेदं तदुपरितनटीकाकारेण ' प्रभवाख्या संवत्' इत्युदाहरणं ददता महेश्वरेण | अन्यथा ' क्रियाव्ययविशेषणे ' इति लिङ्गानुशासनानुरोधेन 'प्रभवाख्यमित्येवोद्येत । नच तेनोदाहरणेन पाक्षिकी तस्य स्त्रीलिङ्गता ध्वन्यत इति अमुकमिते संवदीत्यनुपपन्नमिति वाच्यम् । दृढं भक्तिरस्य 'दृढभक्तिः' इत्यादाविव लिङ्गविशेषाभिधानाविवक्षया सामान्ये नपुंसकस्य सूपपादत्वात् भवत्येवोदीरितः प्रयोग इति । दामोदर शर्मा. मोहमय्याम् ज्ञानपञ्चम्यां मङ्गले संवत् १९५२.Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202