Book Title: Mahavira Jain Vidyalay Suvarna Mahotsav Granth Part 1
Author(s): Mahavir Jain Vidyalaya Mumbai
Publisher: Mahavir Jain Vidyalay
View full book text
________________
38 : SHRI MAHAVIRA JAINA VIDYALAYA GOLDEN JUBILEE VOLUME
कथं भगवन् कुलपुत्रो वा कुलदुहिता वा दरिद्रो भूत्वा अदरिद्रो भवति व्याधितश्च भूत्वा अव्याधितो भवति । अथ खलु भगवान् जानन्नेव सुचन्द्रं गृहपतिमेतदवोचत् । किमिति त्वं [गृहपते दरिद्रतायाः परिप्रश्नं पृच्छसि एवमुक्ते] गृहपतिर्भगवन्तं एतदवोचत् । दरिद्रोऽहं भगवन् दरिद्रोऽहं सुगत बहुपोष्यो' बहुपुत्रो बहदहितको बहभृत्यपरिजनसंपन्नश्च। तद्दर्शयतु10 भगवास्तादृशं धर्मपर्यायं येन दरिद्राः सत्वा:11 अदरिद्राः भवेयुःव्याधिताश्च सत्त्वा12 अव्याधिता13 भवेयुः बहुधनधान्यकोशकोष्टागारसम्पन्नाश्च14 भवेयुः प्रिया15 मनापाश्च16 मनोज्ञा:17 संदर्शनीयाश्च भवेयुः दानपतयो महादानपतयश्च अक्षीणहिरण्यसुवर्णधनधान्यरत्नकोशकोष्टागाराश्च18 भवेयुः। मणिमुक्तावैडूर्यवज्रशङ्खशिलाप्रवालजातरूपरजतसमृद्धाश्च भवेयुः । सुप्रतिष्ठितसुसमृद्धगृहपुत्रदार-21 कुटुम्बाश्च भवेयुः।
__ एवमुक्ते22 भगवान् सुचन्द्रगृहपतिमेतदवोचत् । अस्ति गृहपते23 तेष्वपि असंख्येयेषु24 कल्पेष्वतीतेषु प्रमाणेषु यदासीत् तेन कालेन तेन समयेन भगवान् वज्रधरसागरनिर्घोषो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उत्पात(दि26) विद्याचरणसम्पन्नो27 लोकविदनुत्तर:28 पुरुषदम्यसारथिः29 शास्ता देवमनुष्याणां च बुद्धो भगवान् । तस्य तथागतस्यान्तिकान्मया31 गृहपते अयं वसुधारा नाम धारिणी32 श्रुता श्रुत्वा चोपगृहीता33 धारिता वाचिता पर्यवाप्ता प्रवर्त्तिता प्रकीर्तिता अनुमोदिता परेभ्यश्च विस्तरेण34 संप्रकाशिता35 अहमप्येतर्हि36 गृहपते तां धारिणी भाषिष्ये यथा अस्या धारिण्याः प्रभावेन कुलपुत्रं मानुषा37 न विहेठयन्ति अमानुषाः ... यक्षाः ... राक्षसाः ... प्रेताः ... पिशाचा ... भूता ... कुम्भाण्डा38 ...
1 AC भगवान् । B भगवन् । 2 C व्याधितो भूत्वा । 3 C-एवं । 4 C-न्द्रो। 5 Restored from Brough's
Nepalese MS. 41. 6 AC -वान् । B-वन् । 7 AC-पोश्यो। B-पोष्यो। 8 Not in BC. 9 C -परिजनश्च। 10 B देशयतु। C दर्शयतु। 11-12 AC सर्वाः। B सत्त्वाः । 13 A अव्याधि । BC अव्याधिता। 14 A कोष्ट- BC कोश-1 15 A प्रिय । BC प्रिया । 16 Not in B. 17 B मनोशाश्च । C मनोन्या। 18 B-गारसंपन्नाश्च । 19 C मणिमुक्तावनवैडूर्यशङ्ख- । 20 Cसुप्रतिष्टति-। 21 C सुसमृद्धि
22 A एवमुक्ति । BC -क्ते । 23 ABC read अस्ति गृहमनेकशतसहस्रकृत्वः
प्रदक्षणीकृत्य...as a result of following a faulty MS. tradition.
See above. 24 C असंख्येषु। 25 A प्राणेषु। BC प्रमाणेषु । N अप्रमाणेषु
which appears to be correct. 26 BC उत्पातादि। N उत्पादि। 27 AC-चारण-I B चरण28 C-दुनुत्तरः। 29 ABC -दन्य- ।
Nepal (41)-दम्य- । 30 BC देवानां च मनुष्याणां च । 31 C तथागतः शान्तिकान् । 32 A धारिणी throughout in A. 33 B श्रुत्वोपगृहीता। C चोद्गृहीता। 34 A विस्तारेण। BC विस्तरेण । 35 A संप्रकाशिताः। BC -ता। 36 B -एतां। 37 C कुलपुत्रमानुषा । 38 B कुभाण्डा | Cadds कुम्भीन्द्रा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org